पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ• • 4ः" पतिदेव मित्रभेदे व सं मासं भक्त्या यदि पटेलयः संबनं लभेव ॥ ३१३ ॥ आंत्या कुमारीस्तोत्रे |g2 मृणुयाद्वत्सरं यदि ॥ श्रीकृष्णसदृशं कांतं गुणवते लभेद्धवम् ॥ ११७ ॥ इति श्रीब्रह्मवैवर्ते श्रीकृष्णजन्मखण्डे राधाकृतं श्रीकृष्ण स्तोत्रम् ॥ यमुनातीरं वव्रद्रव्यमयं मुने ॥ दृझा तंबाथवा स्वममिति मेने च राधिका ॥ ११६ ॥ यत्र स्थाने यदाधारे यद्रव्यं संस्थितं पुरा वस्त्रैश्च सहितं सर्वं तत्माणुर्गोपकन्यकाः सर्वाः स्वालयं ययुः ॥ ११८ ॥ ॥ नारद उवाच ॥ ॥ व्रतस्य किं विधानं च किं नाम किं फर्के प्रभो ॥ कानि इव्याणि|ऊ| देयानि का देया तत्र दक्षिणा॥ ११९ ॥ व्रतांते किं रहस्यं च बभूव सुमनोहरम् । व्यासं कृत्वा महाभाग वद नारायण कथाम् ॥डै। |॥ १२० ॥ ॥ सूत उवाच ॥ ॥ नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः । कथां कथितुमारेभे कवींद्राणां गुरोर्गुरुः ॥ १२१॥ ॥ ॥ नारायण उवाच । ॥ सर्व व्रतविधानं च मत्तो वत्स निशामय ॥ यातं गौरीव्रतंनाम मार्गे मासि कृतं स्त्रिया ॥ १२२ ॥ पुंसां च धर्मकामार्थमोक्षदं कृष्णभक्तिदम् ॥ देशभेदे प्रसिदं च मतं पौर्वापरं स्मृतम् ॥ १२३ ॥ कामदं कामुकानां च फलं कांतनिमित्तकम् ॥ उपोष्य पूर्वदिवसे वस्त्रं प्रक्षाल्य संयता ॥ १२१ ॥ प्रातश्च मार्गसंक्रांत्यां भक्त्या गत्वा सरित्तटम्॥ श्रुत्वा धौते च स्रात्वा च नानाद्रव्येण कन्यका ॥ १२९ ॥ देव्दकं च संपूज्य कृत्वा चावाहनं घटे ॥ गणेशं च दिनेशं च वह्नि नाङ् रायणं शिवम् ॥ १२६ ॥ दुर्गा पंचोपचारैश्च संपूज्य मतमारभेत् ॥ घटाधः पिंडिकां कृत्वा चतुरस्रां सुविस्तृताम् ॥ चंद नागुरुकस्तूरीकुंकुमैश्च सुसंस्कृताम् ॥ १२७॥ निर्माय वालुकानां च दुर्गा दशभुजां पराम्॥ धृत्वा कपाले सिंदूरं तद्धबंदतेंदुकम्। A १२८ ॥ तां ध्यात्वाऽऽवाहयेद्देवीं ततो भूत्वा पूटजलिः । इमं मंत्रं पठित्वादौ ततः पूजां समारभेत् ॥ १२९ ॥ हे गौरि शंकरार्धा ॥ ८७२ यथा त्वं शंकरप्रिया । तथा म कुरु कल्याणि कांतकांत सुदुर्लभाम् ॥ १३० ॥ इमं मंत्रं पठित्वा तु ध्यायेद्देवीं जगत्मसूम्॥ | ';