पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोपकन्याकृतं सर्वमंगलास्तोत्रम् । अनेन स्तवराजेन तुषुवुर्नत्यमीश्वरीम् । प्रणेमुः परया भक्त्या यावन्मासं व्रजांगनाः॥६१॥ ॥ एवं पूर्णं च मासे च समाप्तिदिवसे तथा॥ स्रातुं प्रजग्मुगप्यय वस्त्राण्याधायतत्तटे ॥ ६२॥ नानाविधानि द्रव्याणि रत्नमूल्यानि । नारद ॥ पीतलोहितकुनि चारूणि मिश्रितानि च ॥६३ ॥ तीरावृतान्यसंख्यानि तेथ तीरं सुशोभनम् ॥ चंदनागुरुकस्तूरीवा ) की युना सुरभीकृतम् । ६४॥नैवेद्यश्च बहुविधेः कालदेशोद्भवैः फलैः॥ धूपैः प्रदीपः सिंदूरेः कुंकुमैश्च विराजितम् ॥ ९६ ॥ जाले |क्रीडोन्मुखागोप्यो बभूवुः कौतुकेन च ॥ नग्नाः क्रीडाभिरासक्ताः श्रीकृष्णार्पितमानसाः ॥ ६६॥ दृष्ट्वा कृष्णश्च वस्त्राणि द्रव्याणि |विविधानि च॥ वासांस्यादाय वस्तूनि चखाद शिशुभिः सह ॥ ९७ ॥ गत्वा दूरं च गोपालास्तस्थुः सर्वे मुदान्विताः । वस्राणि । गुंजीकृत्यादावूनुः स्कंधेऽतिलोलुपाः ॥ ९८॥ श्रीदामा च सुदामा च वसुदामा तथैव च ॥ सुबलश्च सुपाश्र्वश्च शुभगः सुंदॐ |रस्तथा ॥ ६९ ॥ ॥ चंद्रभानो वीरभानः सूर्यभानस्तथैव च ॥ वसुभानो रत्लभानो गोपाळा द्वादश स्मृताः ॥ ६० ॥ श्रीकृष्णो बल आ देवय प्रधानाश्च चतुर्दशे ॥ गोपा हरेर्वेयस्याश्च कोटिशः कोटिशो सुने ॥ ६१ ॥ वस्राण्यादाय ते सर्वे तस्थुरेकत्र दूरतः । शतशःकॅ। ॐ पंजिकास्तत्र स्थापयामासुरुन्मुखाः ॥ ६२॥ किंचिद्वस्त्रं समादाय कृत्वा च पंजिकां ॥ समारुह्य कदंबाभ्रमुवाच गोपिको |छु। मुदा ॐहरिः मन्मथाव् ॥ ६२ ॥ ॥ ६८ ॥ ॥ श्रीकृष्ण संकल्पिते उवाच व्रताॐ ॥ च ॥ मासे भोभो मंगलकर्मणि गोपालिकाः ॥ यूयं सर्वा नग्नाः विनष्टा कथं व्रतकर्मणि तोये व्रतांगहानिकारकाः ॥ कृत्वा विधानं ॥ मद्वाक्यं ६६ ॥ श्रुत्वा परिधेयानि क्रीडतश्च /छ। वासांसि पुष्पमाल्यानि यानि च ॥ व्रतार्हाणि च वस्तूनि केन नीतानि वोऽधुना ।। ६६॥ व्रते तु नशा या स्राति तां रुष्टो वरुणःछ |स्वयम् ।। वरुणानुचराश्चक्रुर्वासोवस्तूपनिर्हतिम् ॥ ६७ ॥ कथं यास्यथ नग्नाश्च व्रतस्य किं भविष्यति ॥ व्रताराध्या कथं सा च ऊ वस्तूनि किं न रक्षति ॥ ६८ चिंतां कुरुत तां पूज्य तुष्टाव बलिरीश्वरीम् ॥ युष्माकमीदृशी देवी न शक्ता वस्तुरक्षणे ॥ ६९ ॥ कृथुङ झबतफलं सा वा दातुं शक्का सुरेश्वरी ॥ फलं प्रदातुं या शक्ता सा शक्ता सर्वकृर्मणि ॥ ७० ॥.श्रीकृष्णस्य वचः श्रुत्वा चिंतामापुढेज़ ॐ