पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा ॥ १९ वर्षाण यथा त्वं च ब्रह्मर्षीणां यथा भृगुः ॥ नृपाणां च यथा रामः सिदानां कपिलो यथा ॥ १६ ॥ यथा.सनत्कु |माश्च योगिनां ज्ञानिनां वरः ॥ ऐरावतो गजेंद्णां पशूनां शरभो यथा ॥ १७॥ यथा हिमाद्रिः शेलनां मणीन् कौस्तुभो झयथा ऊसुमाली ॥ सरस्वती रक्षसां यथा नदीनां ॥ १९च ॥ यथा यथा पुण्यस्वरूपिणी श्रेष्ठा च नारीणां ॥ १८ शतरूपा ॥ गंधर्वाणां वरा परा चित्ररथो ॥ मनूनां यथा च यथा श्रेष्ठभ श्रेष्ठः नारदृ स्वयं स्वायंभुवो ॥ यथा मनुः कुबेरो ॥ यक्षाणां २० ॥४ सुंदरीणां यथा रम्भा यथा माया च मायिनाम् ॥ एकादशीव्रतमिदं व्रतानां च वरं तथा ॥ २१ ॥ कर्तव्यं च चतुर्णा च वर्णानां नित्य छ|मेव च ॥ यतीनां वैष्णवानां च ब्राह्मणानां विशेषतः ॥ २२॥ सत्यं सर्वाणि पापानि ब्रह्महत्यादिकानि च । संत्येवौदनमाश्रित्यञ्च ॐ|श्रीकृष्णत्रतवासरे ॥ २३ ॥ भुक्त्वैतानि च पापानि यो भुक्ते तत्र मंदधीः॥ इहातिपातकी सोपि यात्यंते नरकं ध्रुवम् ॥ २४ ॥४ |एकादशीप्रमाणानि युगूसँख्याकृतानि च ॥ कुंभीपाके महाघोरे स्थित्वा चांडालतां व्रजेव ॥ २६ ॥ गलितव्याधियुक्तश्च ततः सप्तसुङ जन्मख । पोन्मुक्तो भूवेत्पापादित्याह कमलोद्भवः ॥२६॥ इत्येवं कथितं ब्रह्मन् दोषस्तत्र भोजने ॥ द्वादशीलंघने दोषो मयोक्तश्च |श्चतुः पुरा ॥२७दशमीलंघने दोषं निबोध कथयामि ते । पुरा श्रुतो धर्मवक्रमेदसारोतोपि च ॥ २८॥ दशमीं यः कलामात्र/। छ|सूढज्ञानेन लंघयेव । याति श्रीस्तद्वदातृणं शापं दत्वा तु दारुणम् ॥ २९ ॥ इह तदंशहानिश्च यशोहानिर्भवेद्भवम्. ॥ अंते मन्वंछु तरशतमंधकूपे वसेडिज ॥ ३० ॥ . दशम्येकादशी वापि द्वादशी यत्र वासरे । तत्र भुक्त्वा परदिने उपोष्य व्रतमाचरेत् ॥ ३१॥ द्वाद चै|श्य च व्रतं कृत्वा त्रयोदश्यां च पारणम् ॥ द्वादशीलंघने दोषो व्रतिनां तन्न विद्यते ॥३२॥ संपूर्णकाशी यत्र प्रभाते किंचिदेव सा ॥ तत्रोपोष्या द्वितीया च परा चेद्यदि वर्धते ॥ ३३ ॥ षष्टिदंडात्मिका यत्र प्रभाते च तिथित्रयम् ॥ कुर्वंति गृहिणः पूर्वं वैव यत्यादयङ स्तथा ॥ ३४ ॥ परत्रानशनं कृत्वा नित्यकृत्यं समाचरेव ॥ व्रते जागरणं सर्वं पूर्वत्रैवाचरेदुधः ॥ ३६॥तत्पूर्वदिवसे नित्यं व्रतं कृत्वा/3 ॐ|परेनि ॥ एकादश्यां व्यतीतायां पारणं तु समाचरेव ॥ ३६ ॥ वेष्णवानां यतीनां च विधवानां तथैव च ॥ सर्वाः समा उपोष्या