पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. :च तंबुकं स्र्यकोटिसमप्रभम् । ॥ ३६८ ॥ उपोष्य वत्सरं राजा शुष्ककंठोष्ठतालुकः ॥ सिंहासनस्थों ददर्श पुरतो मुनिपुंग्र|कुसं• १ x ॥ ८२ "|द्विजश्रेष्ठो युयुजे परमाशिषम् ॥ जगाम स्वालयं तूर्णं प्रशशंस पुनःपुनः॥ १९७ ॥ उवाच पथि विजेंदो मनसा विस्मयाकुलः ॥ आदृग् ॥ १४९ ॥ उत्यायू संभ्रमात्सवः प्रणम्य सारं सुदा ॥ भोजयित्वा तु मिष्टान्नं ब्राह्मणं बुभुजे स्वयम् ॥ १९६ ॥ भुक्त्वा तुढे ङ्अ• २६ ॐ|माहात्म्यं दुर्लभमहो वैष्णवानामिति द्विजः ॥ १५८॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे सुनिमो कुक्षणप्रस्तावो नाम पंचविंशोऽध्यायः ॥ २९ ॥ ॥ नारद उवाच ॥ ॥ द्वादशीलंघने दोषः श्रुतस्त्वन्मुखतो मुने ॥ । |परभावो मुनेचैव नृपत्राणं हरेरणे॥ १ ॥ अधुना श्रोतुमिच्छामि सर्वेषामीप्सितं च मे॥ एकादशीव्रतस्यास्य विधानं वद निश्चिॐ घृतम् ॥ २ ॥ अहो श्रुतौ श्रुतं किंचिन्मतभेदान्न निश्चितम् । श्रुतीनां कारणमुखाच्छूोतुं कौतूहलं मम ॥ ३ ॥॥ नारायण उवाच .। आ। जुएकादशीव्रतमिदं देवानामपि दुर्लभम् ।। श्रीकृष्णप्रीतिजनकं तपःश्रेष्ठं तपस्विनाम् ॥ ६ ॥ देवानां च यथा कृष्णो देवीनां प्रकृति _ छयथा ॥ आश्रमाणां यथा विप्रो वैष्णवानां यथा शिवः॥९॥ यथा गणेशः पूज्यानां यथा वाणी विपश्चिताम् ॥ शास्त्राणां च यथा कुवेदास्तीर्थानां जाह्नवी यथा ॥६॥ तैजसानां यथा स्त्रणं प्राणिनां वैष्णवो यथा ॥ धनानां च यथा विद्या संगिनां च यथा प्रिया॥७॥झ| ॐप्रमथानां यथा रुद्रः श्रेयसां च यथा मतिः । आत्मा यथेद्रियाणां च चंचलानां यथा मनः ॥ ८॥ गुरुचीणां यथा माता बंधूनां च छ|यथा पतिः ॥बलिष्ठानां यथा देवं कालः कलयतां यथा ॥९ मुशीलं चैव मित्राणां शङ्कणं रुग्यथा सुने। यथा कीर्तिः झुदिणां च यथा गुदम् ॥ १०॥ यथा खलो हिंसकानां दुष्टानां चैव पुंश्चली ॥ तेजस्विनां महेशश्च सहिष्णूनां यथा क्षितिः ॥ ११॥ङ्। यथाऽमृतं भक्षणानां दाहकानां यथानलः॥ यथा श्रे सतीनां च यथा सती ॥ १२ ॥ प्रजेशानां यथा गङ्गा सरितांश्च ८२ ॥ क्षुसागरो यथा । यथा साम सृतीनां च गायत्री छंदशं यथा १३ ॥ वृक्षाणां च यथाश्वत्थः पुष्पाणां तुलसी यथा ॥ यथा माग छु।" |हि मासानामृतूनां च यथा मधु ॥ १४ ॥ । आदित्यानां यथा स्यों रुद्राणां शंकरो यथा ॥ यथा भीष्म वसूनां च वर्षाणों भारते ) –