पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सदा पाति सदीश्वरः ॥ १३६ ॥ ग्रहा ऊचुः । ॥ यो द्वेष्टि वैष्णवं मूढस्तं रुष्टः सर्वदेवतः । पीडां कुम वयं शश्व |पक्षाएँ पात्रैर्मर्हसि ॥ १३६ ॥ मुनय ऊचुः । ॥ नाथ विप्रे पराभूते सर्वे जीवन्मृता वयम् ॥ दंडं विधातुमेकस्य भवेळ स्वजातिषु॥ १३७॥ ॥ त्वयैव दत्तः पुत्रो मे क्रोधी वत्सेवकः सदा ॥ न कं बिभेति त्रैलोक्ये तेजस्वी तेजसा तव ॥ १३८ ॥॥ लक्ष्मीरुवाच ॥ क्षमापराधं भगवन् ब्राह्मणं शरणागतम् ॥ स्तुवंति देव विप्राश्च न विषं हंतुमर्हसि ॥ १३९॥ ॥॥ बोधयिष्यामि देवानां जनकं कामदं धृतिम् ॥ भगवन्स्वाङ मी सर्वेषां सर्वाश्च पातुमर्हसि ॥ १४० ॥ पार्षदा उचुः । भवतः स्वृतिमात्रेण सर्वेषां सर्वमंगलम्॥ भवेत्सर्वापदो यांति पाहीम ॥ १११ ॥ । नर्तका ऊचुः ॥ ॥ दारिद्रयभंजन वयं भिक्षुकास्तव संततम् । भिक्षां नः सांप्रतं देहि परित्राणं द्विजस्य ॥॥ सर्वे शृणुत मद्वाक्यं नीतियुक्तं सुखावहम् । विप्ररक्षां करिष्यामि युष्माकमाज्ञया ध्रुवम् ॥ १४४ ॥ किं त्वयं यातु वैकुंठादंबरीषालये कुपुत्रः । करोतु पारणं तत्र राज्ञः सुप्रीतये मुनिः ।। १८८ ॥ विभुस्तस्यातिर्दूित्व निदषं शत्रुमुद्यतः ॥ सुदर्शनं तु तं रक्ष्यं ब्राह्मणं हंतुसंयतम् ॥ १४६ ॥ पूर्ण वर्षमयं भीतो भ्रमत्येव भुवं मुदा उपवासीस राजेंद्रः सर्नकश्च चान्वितः ।। १८७ ॥ ततोह |Jयस्तु प्रीत्या कृत्वा सुधोपमम् ॥ १६०॥ लक्ष्मीदत्तं च यद्दव्यं न चाहं भोकुमारः । विना भक्तप्रदानेन न तृप्तिं दातुमीश्वरः । सुदा यूयं सर्वे मुदा युक्ताः प्रणम्य जगदीश्वरस् ॥ १६३ ॥ ब्राह्मणश्च मनोयायी जगास नृपमंदिरम् । सुदर्शनं