पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परां ॐ गोषन च गोपाळ “राधां प्रणतः प्रियाः ॥११८॥ इत्येवं कथितं सर्वं सत्यं सारं च वास्तवम्। सं• ४: निरयं चिरम् ॥ ११८ ॥ ये द्विषंति चमद्भक्तान्प्राणानामधिकं प्रियान् तेषां शास्ता त्वहं तूर्ण पत्र नियं चिरम् ॥११९॥ प्रभावोहं च सर्वेषामीश्वरः भरिपालकः । न च व्यापीस्वतंत्रोहं भक्ताधीनो दिवानिशम् ॥१२०॥ गोलोके वाथ वैकुंठे द्विभुजं च चतुझ भुजम्॥ रूपमात्रमिदं शश्वत्प्राणा मे भक्तसन्निधौ ब्राह्मण चे सेतः सततं सर्वजंतुषु ॥ तान्द्विषंति च ये मूढास्तेषां हताहमेव च ॥ १२७ ॥ भक्तानां हिंसकं शत्रुमहं रक्षितुमक्षमः॥ अंबरीषार्क लयं गच्छ स त्वां रक्षितुमीश्वरः ॥ १२९॥ ॥ नारायण उवाच ॥ मानसस्तस्थौ स्मरन्कृष्णपदांबुजम् । १२६ ॥ एतस्मिन्नंतरे ब्रह्म भवान्या सह शंकरः । धर्मश्चेंद्रादयो देवा आजग्मुर्मुनिपुङ्गवाः | १२७ ॥ प्रणम्य तुष्टुवुः सर्वे परमात्मानमीश्वरम् ॥ पुलकांचितसर्वागा भक्तिनम्रात्मकंधराः ॥ १२८ ॥ ब्रह्मोवाच । निर्लिप्त भक्तानुग्रहकातर ॥ भक्कापराधजनकं रक्ष ब्राह्मणपुङ्गवम् ॥ १२९॥ महादेव उवाच ॥ दीनबंधो जगन्ना य नायं विमो जगद्वहिः । कृतापराधं दीनं च पाद्रीमं शरणागतम् ॥ १३० ॥ ॥ पार्वत्युवाच ॥ ॥ भक्त एवांबरीषस्ते न द्वि न मुरा वयम् । सर्वेषामीश्वरस्त्वं च रक्ष विप्रे कृतागसम् ॥ १३१ ॥ धर्म उवाच ॥ ॥ सर्वेषां जनकस्त्वं च पाता दंड कुबीश्वरः । शिशुहेतोः शिषं इति पितेत्येवं कुतः प्रभो॥ १३२ ॥ इंद्र उवाच ॥ कृपया समता शश्वत्सर्वेषु जीविषु प्रभो॥ अपसघनं भूतमधुना पातुमर्हसि ॥ १३३॥ ॥ रुद्र उवाच ॥ शांतिं कर्तुं समुचितमुचितं सांप्रतं कुरु ।। कृतकुंठस्य मूल ॥ ८१ ॥ स्पपालनं कर्तुंसि ॥१३८॥ ॥ दिक्पाल उवाच ॥ ॥ कृतापराधं विप्रं च छेत्तुमर्हसि न श्रुतौ ॥ अपराधशमें)