पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० ० सर्वकारणः । महाविष्णुतरोबीज रक्ष म भवसागरे ॥ ९६ ॥ नारायण नमोस्तु ते ॥ ९७॥ वेदेष्वायं च यद्वस्तु वेदाः स्तोतुं न च क्षमाः ॥ सरस्वती जडीभूता किं स्तुवंति विपश्चितः॥ |॥ ९८ ॥ शेषः सहस्रवक्त्रेण यं स्तोतुं जडतां व्रजेत् ॥ पंचवको जडीभूतो जडीभूतश्चतुर्मुखः ॥ ९९ ॥ भृतयः स्मृतिकर्तारो वाणी चेत्स्तोतुमक्षमा ॥ कोई विप्रश्च वेदज्ञः शिष्यः किं स्तौमि मानद ॥ १ ॥ मनूनां च महेंद्राणामष्टाविंशतिमे दिवानिशं यस्य विधेरष्टोत्तरशतायुषः ॥ १०१ ॥ तस्य पातो भवेद्यस्य चक्षुरुन्मीलनेन च ॥ तर च किं स्तौमि पाहि मां प्रभो ॥ ३०२ ॥ इत्येवं स्तवनं कृत्वा पपात चरणांबुजे। नयनांबुजनौरण सिषेच भयविह्वलः ॥ १०३ ॥ दुर्वाससा कृतं स्तोत्रं हरेश्च परमात्मनः ॥ पुण्यदं सामवेदोक्तं जगन्मंगलनामकम् ॥ १०८ ॥ यः पठेत्संकटग्रस्तो भक्तियुक्तश्च संयतः॥ नारायण स्तं कृपया शीघ्रमागत्यरक्षति ॥ १०६॥ राजद्वारे श्मशाने च कारागारे भयाकुले ॥ शत्रुग्रस्ते दस्युभौ हिंस्रजंतुसमन्विते ॥ १०६ ॥ वेष्टिते राजसैन्येन मने पोते महार्णवे ॥ स्तोत्रस्मरणमात्रेण मुच्यते नात्र संशयः ॥१०७॥ इति ब्रह्मवैवर्ते दुर्वाससा कृतं – श्रीकृष्णस्तोत्रं समाप्तम् ॥ ॥ नारायण उवाच ।। ॥ मुनेश्च स्तवनं श्रुत्वा भगवान्भक्तवत्सलः । प्रहस्योवाच मधुरं पीयूषवृष्टि|ऊ। वन्मुदा ॥ १०८ ॥ ॥ श्रीभगवानुवाच ॥ ॥ उत्तिष्ठोत्तिष्ठ भद्रं ते भविष्यति वरेण मे ॥ किं तु मे चवनं नित्यं शृणै.सत्यं सुखा छ। वहम् ॥ १०९। अन्येषां च भवेज्ज्ञानं श्रुत्वा शास्त्रं सतां मुखात् ॥ ॥ स्वमूर्तिमंति शास्त्राणि भवेत्संतश्चरंति हि ॥ ११० ॥|छ| कर्मवेदविरुद्धं च सर्वेषामतिगर्हितम् । करोति विद्वांचेज्ज्ञात्वा स च जीवन्मृताधिकः ॥ १११ ॥ पुराणेषु च वेदेषु चेतिहासेषुझे ब्राह्मण । वैष्णवानां च मङिमा श्रुतः सर्वेकैश्च सर्वतः ॥ ११२ ॥ अहं प्राणा वैष्णवानां मम प्राणाश्च वैष्णवाः । तानेव द्वेष्टि यो मूढोझ ममाम्नां च हिंसकः ॥ ११३ ॥ पुत्रान्पौत्रान्कलत्रांश राज्यं लक्ष्म विहाय च॥ ध्यायंते सततं ये मां को मे . तेभ्यः परः प्रियः ॥॥ " 34 परा भक के प्राणा न च ख्मीर्न शंकरः ॥ न भारती न च मन्ना न दुर्गा न गणेश्वरः ॥ ३३१ ॥ न शत्रणा न