पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"हे हैं इ व्रणरजतकिया शाङ्गणान्भोजयित्वा च भोजनार्थमुवास इ ॥ ३१॥ एतस्मिन्नंतरे विप्रस्तपस्वीझसंके झदैला दान आह्वयः क्षुधितो मुने ॥ दंडी छत्री शुञ्चासा बिभ्रत्तिलकमुत्ततम्॥ ३५ ॥ जटिलोतिकृशस्रस्तः शुष्ककंठोष्ठतालुकः ॥ तत्राजगाम भगझ अ• २५ अवान्दुर्वासा नृपतेः पुरः ॥ ३६ ॥ स च दृष्द्मा मुनींद तमुत्थाय च प्रणम्य च ॥ दत्त्वा पायं च संप्रीत्या स्वर्णसिंहासनं दद ॥ ३७ ॥ ४I . तस्मै दत्त्वाशिषं विप्रः समुवास सुखासने ॥ पप्रच्छ राजा तं प्रीतः काशं ते वद कामितम् ॥३८॥ नृद्वचनं श्रुत्वा तमुवाच महामुझ |निः ॥ बुभुक्षितस्य मे राजन्देनं विधिपूर्वकम् ॥ ३९ ॥ किं त्वघमर्षणमंत्रंतु जनयाम्यचिरेण वै॥ क्षणं प्रतीक्षतां राजन्नित्युक्त्वाथ् च गतो मुनिः ॥ ॥ ४० ॥ गते विप्ने तु राजर्षिर्धितां प्राप दुरत्ययाम् ॥ विलोक्य विगतप्राय द्वादशी भयसंयुतः ॥ ४४ ॥४ एतस्मिन्नंतरे तत्र समायांतं गुरुं मुदा ॥ नत्वा निवेद्य सर्व तु नृपतिः समुवाच ह॥ ४२ ॥ नायाति मुनिशार्दूलः प्रयाति द्वादशी|खें तिथिः ॥ संकटेऽस्मिन्निधेयं च विविच्य विधिपूर्वकम् ॥ शीर्मे वद मुनिश्रेष्ठ भद्रभद्रं च मामिति ॥ ४३ ॥ श्रुत्वा नृपोतं त्वरिदै तमुवाच मुनिपुंगवः॥ हितं तथ्यं च वेदोक्तं परिणामसुखावहम् ॥ ४८॥ ॥ वशिष्ठ उवाच ॥ ॥ द्वादश्यां समतीतायां त्रयोदश्यां तु पारणम् । पवासफलं इत्वा व्रतिनं इति निश्चितम् ॥ ६९ ॥ ब्रह्महत्यासमं पापं भवेत्स्य् श्रुतौ श्रुतम् ॥ भक्ष्य्द्रव्यं सुरातुल्यः मित्याह कमलोद्भवः ॥ ६६ ॥ न् भोजयित्वा मृदतेिथिं समुपस्थितम् । स चूस्तः क्षुधितो भुक्ते कुंभीपाके बजेट्सवम् ॥ ४७]] ॐ शतवर्ष तत्र तिष्ठन्नरश्चांडालतां व्रजेत्॥ व्याधियुक्तो दरिद्रश्च भवेजन्मनि जन्मनि ॥ ४८ ॥ अतिसूक्ष्मं किं इमोऽधुना पर संकटे ॥ रक्षां कुरु द्वयोर्धर्म समालोक्य वदामि ते ॥ ४९॥ उपवासफलं रक्ष कृष्णस्य चरणोदकम् ॥ भुक्त्वा शीघ्रमग्रे राजंस्तद् क्षणमभक्षणम् ॥ ६० ॥ इत्युका ब्रह्मणः पुत्रो विरराम मदार्पने॥ बुभुजे तजलं किंचित्कृष्णपादांबुजं स्मरन् ॥९३॥ एतस्मिन्नंतरेझ ब्राजगाम सुनीश्वरः॥ कोपात्सर्वज्ञः स्वजटां नृपैतेः पुरः ॥ ६२ ॥ ततः समुत्थितः शीनें पुरुषोऽग्निशिखोपमः ॥ खङ्गॐ १२ अस्त महाभीमो राजेंद्र हंतुमुद्यतः॥ हरेश्चक्रे च तं दृष्ट्वा सृयकोटिसमप्रभम्॥ चिच्छेद कृत्यापुरुषं ब्राह्मणं छेनुमुद्यतम् ॥ ९६ ॥|ऊ।