पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वयम् ॥ १८ ॥ अनख्या महासाध्वी कमलांशा तव प्रसूः ॥ न जाने केन दोषेण तव चैतादृशी मतिः ॥ १९ ॥ यस्य माता गुणवती स्त्री । तयोः पुत्रो दयाहीनो गतिः सूक्ष्मा श्रुते॥ १६॥ मम मृणाधिका कन्या दा लूयि समर्पितायाङ्क महागुणान्विता स्वल्पदोषेण परिमिश्रिता ॥ १७ वाग्दुष्टायाश्च देडो हि परित्यागः श्रुतौ श्रुतः । त्वया कोधाद्यदि त्यका पित्रा यत्नेन पालिता ॥ १८ ॥ मदपत्यं स्वल्पदोषे यतो भस्मीकृतं त्वया ॥ पराभवस्तव महान्भविष्यति न संशयः ॥ १९ ॥ महतां छ। क्षुद्रजंतूनां सर्वेषां जीविनां सदा॥ स्रष्टा पाता च शास्ता च भगवान्करुणानिधिः॥ २०॥ इत्युक्त्वा च मुनिश्रेष्ठो विलंप्य|४ के च पुनःपुनः । हेम्ब वत्से द्यायीत्युक्तो जगाम स्यालयं रुष् ॥ २१ ॥ गते मुनींद्र दुर्वासा विललाप भृशे पुनः ॥ ज्ञानेन् विस्मृतः |ओशोको बभूव द्विगुणः पुनः ॥ २२॥ शोकानलो हि कालेन विच्छिन्नो ज्ञानभस्मना ॥ बंधुदर्शनशुष्कंधदानेन् वर्धते पुनः । ॥ २३ ॥ स्मारंस्मारं प्रियां तत्र विलप्य च पुनःपुनः॥ बोधयित्वा स्वमात्मानं तपस्यायां मनो दधौ ॥ २४ ॥ इत्येवं कथितं सर्वं तेजसा ॥ तेजस्वी को महानेव चकार तत्पराभवम् ॥ २६ ॥ श्रीनारायण उवाच । वंशसमुद्भवः ॥ श्रीकृष्णचरणांभोजे तन्मनाः संततं मुने ॥ २७॥ न राज्येषु न भार्यासु न पुत्रेषु प्रजासु च॥ न संपत्सु क्षणं चित्तं पुण्यकर्मार्जितासु च ॥ २८॥ ध्यायतेहर्निशं घूम स्वभे ज्ञाने हुएँ खुदा ॥ मदाजितेंद्रियः शीतो विष्णुव्रतपरायणः ॥झ्। ॥ २९ ॥ एकादशीव्रतरतः कृष्णपुंजासु तत्परः ॥ सर्वकर्मस्वलिप्तश्च कर्ता कृष्णार्पितेषु च ॥ ३० ॥ सुतीक्ष्णं षोडशारं च हरे ॐ अवकं सुदर्शनम् ॥ तेजसा हरितुल्यं च सूर्यकोटिसमप्रभम्॥ ३१॥ ब्रह्मादिभिः स्तूयमानं पूजितं च सुरासुरैः॥ प्रभुण रक्षितं शश्वद्भक्षायै नृपसन्निधौ ॥ ३२ एकादशीव्रतं कृत्वा द्वादशीदिवसे सति ॥ स्रात्वा विधाय पूजां च कालेन विधिपूर्वकम्। २३ ॥ १ एकदा स महम्-°q० । g