पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ ३.:. इकुचनं चकार ह ॥ ८८ ॥ सुनिः सैवं श्रमं त्यक्त्वा तपस्यायां मनो दधे॥ कंडली कलीजातिर्बभूव धरणीतले ॥ ८६ ॥ देत्यjझ•8 4a स्तालवनं गत्वा बभूव गर्दभमकृतिः ॥ तिलोत्तमा: बाख्त्री बभूव समये मुने ॥ ८७ ॥ दैत्येंद्रो विष्णुचक्रेण प्राणांस्त्यकुब. २४ कुक्त्वा वांछितम् संप्राप्य चरणांभोजं सुनेरपि सुदुर्लभम् ॥ ८८॥ काले तिलोत्तमा भूत्वा गाम स्वालयं पुनः॥ कृष्णपक्षे कुत्रार्लिमनेन परिपूर्णमनोरथा ॥ ८९॥ इत्येवं कथितं श्रुत्वा श्रीकृष्णाख्यानमुत्तमम् । पदेपदे सुंदरं च किं भूयः श्रोतु मिच्छसि॥ ९० ॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे तालफलभक्षणप्रसंगे बलिपुत्रमोक्षो छ| छनाम चतुर्विंशोऽध्यायः ॥ २४ ॥ ॥ नारद उवाच ॥ ॥ घृतं किमद्भुतं ब्रह्मन् हरेश्वरितमंगलम् ॥ विशेषतस्तव सुखे ह्य अतीव सुमनोहरम् ॥ ३ ॥ मृतायां मुनिकन्यायां शापावुर्वाससो मुनेः। किं चकार समागत्य तन्मे ब्रूहि तपोधन ॥ २॥| ॥ श्रीनारायण उवाच ॥ ॥ सरस्वतीनदीतीरे तपस्यां कुर्वतो मुनेः॥ पपात धौतमूर्वोच्च धार्यमाणं च वायुना ॥ ३ ॥ पृथिव्यां | पतिते वस्त्रे तपस्त्यक्त्वा मुनीश्वरः ॥ ध्यानेन बुबुधे सर्व लंन्यासंबंधसंकटम्॥ ७ ॥ जगाम शोकाविष्टोपि तूर्णं जामातुराश्रमम् । छ|सिषेच पृथिवीरेणूञ्छश्वन्नयनविंदुना ॥ ९ ॥ गवालयसमीपं च विप्रः कातरमानसः॥ हे वत्से कंदलीत्येवमुवाच च पुनःपुनः ॥|ङ्क भृशं पुनः । प्रवृत्तिं कथयामास मूलतो मुनिसत्तमम् ॥८॥ श्रुत्वा वार्ता शुचविष्टः पपात धरणीतले ॥ पृच्छमाप महाज्ञानी | अनिषेधो हि यथा मृतः॥ ९॥ मृतं दृझा स दुर्वासा सुने मनसि संकटम् ॥ चेतनां कारयामास प्रयत्नेन मह्यमुनेः ॥ १०॥ संप्राप्य चेतनां शीघ्रमुवाच तं पुरः स्थितम् । जामातरं शोकसुतं भीतं प्रणतकंधरम् ॥ ११ ॥ महाशोकादश्रुपूर्ण रक्तपंकजलो

  1. चतम् । कोपात्कंपितवान्छवत्संत्रस्तः स्फुरिताधरः ॥ १२ ॥ ॥ और्व उवाच ॥ ॥ अये जलन्नत्रिवंश पौत्रस्त्वं जगतीपतेः । झा" ७८ "

स्वल्पदोषे वहुतरः कृतो दंडस्त्वया कथम् ॥ ३३ ॥ त्वजन्म शंकरशेन शिष्यस्तस्य जगद्वरोः ॥ वेदवेदांगविज्ञध सर्वज्ञो गुणा ॥