पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब.है. छ. यिोऽसत्संसर्गादोषः ससर्गिको भवेव ॥ २ ॥ सहसा तस्य हृदये बभूव मुरते स्यूह्मा तं तपस्तप्त्वा तत्र दध्यौ कामिनों मे असं• & s. ॥ ७६ ॥ ॐ|नातुरः ॥ ३ ॥ एतस्मिन्नंतरे तेन पथा याति मुनीश्वरः । प्रार्थयंत्या पतिं संतमौर्वश्च सुतया सह ॥ 8 ॥ अरूद्भवो ब्रह्मणश्र - छअ• २४ पुरा कल्पे तपस्यतः ॥ ह्वैरेताश्च योगींद्र और्वस्तेन इति स्मृतः ५६ ॥ तस्य जानूद्भवा कन्या कंदली नाम विश्रुता । दुर्वा|| ससं प्रार्थयंती नान्यं मनसि रोचते ॥६ ॥ ससुतो हि मुनिश्रेष्ठो मुनेर्द्रवाससः पुरः । तस्थौ महाप्रसन्नश्च ज्वलदग्निशिखोपमः । |॥ ७ ॥ सुनींद्रोपि मुनींद्रे तं पुरो वृद्धा ससंभ्रमः। प्रजवेन समुत्तस्थौ ननाम च मुदान्वितः ॥ ८॥औव दुर्वाससं तत्र समाश्लिझ ॐ|मनोहरा । प्रौढा त्वामेव ध्यायंती श्रुत्वा वाचिकवक्रतः ॥ १० ॥ अयोनिसंभवा कन्या त्रैलोक्यं मोहितुं क्षमा ॥ सर्वरूपगुणाधाराओं दोषेणैकेन संयुत् ॥ ११ ॥ अतीवकलहाविद्या कोपेन कदुभाषिणी ॥ नानागुणयुतं द्रव्यं न त्यजेदेकदोषतः१२॥ और्वस्य = ॥ ४वचनं श्रुत्वा मुनिः ॥ ददर्श कन्यां पुरतो गुणरूपसमन्विताम् ॥ १३ ॥ शरत्पार्वणचन्द्रस्यां शरत्पंकजलोच अनाम् दकान्विताम् ॥ ईषदासप्रसन्नास्य ॥ १३॥ पीनश्रोणिपयोधराम् सुनिर्मुमोह तां दृष्ट्वा कामबाणप्रपीडितः ॥ १४ ॥ नवयौवनसंयुक्तां ॥ उवाच पश्यतीं तं मुनिश्रेष्ठं वक्रचक्षुषा हृदयेन ॥ रत्नालंकारशोभाढयां विदूयता ॥ १६ ॥ ॥ दुर्वासा वह्निशु | हैंछ। उवाच ॥ ॥ नारीरूपं त्रिभुवने सुक्तिमार्गनिरोधकम् । व्यवधानं तपस्यायाः सततं मोहकारणम् ॥ १७॥ कारागारे च संसारेझ दुर्वहं निगडं परम् ॥ अच्छेवं ज्ञानखडैश्च महद्भिः शंकरादिभिः ॥ १८ ॥ संगिच्छायातिरिक्तं च कर्मभोगात्परात्परम् ॥ इंद्रियाउँ | मतेरपि ॥ १९॥ आदेहं संगिनी छाया भोगतं भोग एव च ॥ देवेंद्रियाणि जीवतिं विया चैवावशीलि । नम् ॥ २० ॥ मतियैवावशीलता सुनी जन्मनिजन्मनि ॥ यावजीवी च सुग्रीको न तावजन्मखंडनम् ॥ २१ ॥ यावच्च जीविनो | " ७६ " जन्व ताकागः सुखावहः । परं मुनींद्र. सर्वस्मादरिपादाब्जसेवनम्॥ २२॥ ध्यायतः कृष्णपादाब्जे मम विभो बभूव ह ।