पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वमुत्तिष्ठ छमाहीना च पुंश्चली । एतादृशी स्मृता देये व्रज योनिं च दानवीम् ॥ १३८॥ इत्येवमुक्त्वा स मुनिस्तस्थौ तत्र रुषा ज्वलन् ॥ तौ च दृष्टुवतुर्भातावुत्थाय त्रीडितौ सुनिम् ॥ १३६ ॥ ॥ साहसिक उवाच ॥ ॥ त्वं ब्रह्मा त्वं च विष्णुश्च त्वं च साक्षान्म हेश्वरः हुताशनस्त्वं सूर्यश्च ॥ १३७ ॥ क्षमापरोधं भगवन्कृपां कुरु कृपानिधे ॥ मूढापराधं सततं यः क्षमेत्स सदीश्वरः ॥ १३८॥ इत्येवमुक्त्वा देत्येंद्रो रुरोदोच्चैः पुरो सुनेः ॥ कृत्वा तृणानि दशने पपात चरणांबुजे ॥ १३९ ॥ वाच ॥। हे नाथ करुणासिंधो दीनबंधो कृपां कुरु ॥ विधिमुष्टौ च सर्वेषां मूढा स्त्रीजातिरेव च ॥ १४ विना विपत्तौ केषांचिज्ज्ञानं भवति भूतले । तयोर्डश्च च वैकल्यं बभूव करुणा मुनेः ॥ १६२ ॥। दुर्वासा उवाच ॥ ॥ ॐ अतिशापः प्रसादो वा भवेद्देवेन दानव ॥ सत्कीर्तिरपकीर्तिर्वा प्राक्तनप्रभवा ध्रुवम् ॥ १८३ ॥ विष्णुभक्तबलेः पुत्रः सद्वंशप्रभवो |जनः ॥ जनकाद्विष्णुभक्तोसि जानामि त्वां सुनिश्चितम् ॥ १६४ ॥ जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम् । झयथा श्रीकृष्णपादकः कालीयवंशमस्त के ॥ १७६ ॥ संप्राप्य गार्दभीं योनिं वत्स निर्वाणतां व्रज । पूर्वं कृष्णार्चनफलं |हि कृतं सतां चिरात् ॥ १६६॥ वृन्दारण्यं तालवनं व्रज शीतुं व्रजंतिकम् । प्राणांस्त्यक्त्वा हवक्रान्मुक्तिं प्राप्स्यसि निश्चितम् ॥ १४७ ॥ तिलोत्तमे भारते वं बाणपुत्री भविष्यसि ॥ श्रीकृष्णपौत्रश्लेषेण पुनः पूता भविष्यसि ॥ १४८॥ जग्मतुर्यथास्थानं प्रणम्य मुनिपुंगवम् जन्मनः ॥ तिलोत्तमा बाणपुत्री कृषानिरुद्धकामिनी ॥ १६ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणना रदसंवादे तिलोत्तमाषलिपुत्रयोर्नेहशापप्रस्तावो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ श्रीनारायण उवाच ॥ ॥ निगूढं गृणु वृत्तांतं सुनेत्रुर्वचसोखने में अहोस्य दारसंयोगः कथं तदूर्परेतसः ॥ ॥ १ ॥ हृञ्च तयोर्युगारं मुनिः कामी बभूव ह ॥ जितें १३९),