पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ चैपतरौ तुट् बभूव रसिकेसरी॥दिवानिशं न बुधे नवसंगमेमूर ॥११९॥ तिलोत्तमा कामभावादख्षुित्रमुवाच ह ।। , & दे वसिषणेशं स्तनयोरंतरे सुदा॥ ११६॥ ॥ तिलोत्तमोवाच ॥ ॥ कदा द्रक्ष्याम्यहं कांत मुखचंदं मनोहरम्॥ एवंभूतं शुझ° > ७ १ ॥ दिनं कदा मे भविता पुनः ॥१३७। अयि र्क रूपमाअयं गुणो वा तव दानव॥ ध्रुवं श्रृंगारनिपुणस्त्वत्परो नास्ति कश्चन ॥३१८॥झ|अ• २२ ओं विस्मरस् िकालेन् पुरुः षट्प यूथा ॥ ीणां पुरुषाश्लेष आजीवं मनसि स्थितः ॥ ११९ ॥ सूत्संगमः शुभदिने पुण्य्छु ||वुण्यवतां भवेद॥ सद्विच्छेदो दुःखहेतुर्मरणादतिरिच्यते ॥ १२० ॥ पीयूषभोजनात्स्वर्गवासादपि च दुर्लभः । सत्सँगः सुखमयो |sषसत्संगो विषाधिकः ॥ १२१ ॥ क्षणं तिष्ठ महाराज पुनरालिंगनं कुरु । त्वया सार्ध मम प्राणा यास्यंति चेतसा सह॥ २२ ॥झ इत्येवमुक्त्वा कुलटा कृत्वा वक्षसि सादरम् । पुमंगसंगोत्पुलका सूर्छमाप मुखेन च ॥ १२३ ॥ कुलटालिंगनालापात्सोतिकामी|| बभूव ह ॥ यथा दीप्तः कृष्णवर्मा वर्धते इविषाधिकम् । १२४ ॥ पुनश्चकार श्रृंगारमसुरोऽष्टविधं मुने ॥ मुंबनं च नवविधं यथा – आस्थाने यथोचितम्। भै२६ नखदंतकरैः क्रीडां चकार विविधां पुनः॥ किंकिणीनां कंकणानां बभूव शब्द उल्बणः ॥ सुनेर्देव। ससस्तेन ध्यानभंगो बभूव ह ॥ १२६ ॥ अदृष्टस्य तयोस्तत्र वल्मीकााच्छादितस्य च ॥ योगासनं कुर्वत. गंधमादन छ। गहरे॥ १२७ ॥ ध्यायतश्चरणांभोजं कृष्णस्य परमात्मनः ॥ न पपात तयोर्युष्टिः समीपस्थे महामुनौ ॥ कामात्मनोर्न हि ज्ञानं ज्ञ् इमेन दतचेतसोः ॥ १२८॥ सहसा चेतनां प्राप्य प्रचलन्ब्रह्मतेजसा ॥ दर्श पुरतस्तौ तु सुनिरुन्मील्य लोचने ॥ १२९ ॥४ दिवानिशं जलोचनः न ॥ ध्यानप्राप्तपद्मभोजविच्छेदोद्विग्नमानसः जानन्त संयुक्तौ काममोहितौ। दृझा चुकोप ॥ १३१ तेजस्वी ॥ । रुद्रो दुर्वासा उवाच भगवान्विभुः ॥ उत्तिष्ठ ॥ १३० गर्दभाकार ॥ उवाच निर्लज तो विहारते पुरुषाधम रक्तपंक ॥ । अप्रधानस्य बलेः पुत्रः पशुसमप्रभः ॥ १३२॥देवो वा मानवो वापि दैत्यगंधर्वराक्षसाः । लणां कुर्वंति सततं स्वजातौ च a ०४ = पन्यिना॥ १३३ ॥ ज्ञानलबाविहीना च खरजातिर्विशेषतः । तस्मात्त्वं दानवश्रेष्ठ खरयोनिं व्रजाधुना ॥ १३७ ॥ तिलोत्तमे