पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आना आवणः शत्रो वैष्णवोच्छिष्टभोजनाव । १२ ॥ ल्पजीवी च वैष्णवप्रवरो महान् ॥ ज्ञानदृष्टया सर्वदर्शीं प्रियङ r) ५४ बलेः पुत्रो नाम्ना साहसिको बली स्वतेजसा सुराज्जित्वा प्रतस्थे गंधमादनम् ॥ १६ ॥ चंदनोक्षितसर्वागो रत्नभूषण भूषितः॥ रत्नसिंहासनस्थश्च बहुसैन्यसमन्वितः ॥ १६ ॥ एतस्मिन्नंतरे तेन पथा याति तिलोत्तमा ॥ रूपेणाप्सरसां श्रेष्ठा। ॥ १७॥ चारुचंपकवर्णाभा रत्नाभरणभूषिता ॥ नवयौवनसंपन्ना कामबाणप्रपीडिता ॥ १८॥ ईक्षदास्यॐ प्रसन्नास्या दिव्यवस्त्रं सुबिभ्रती ॥ वक्रभ्रूभंगयुक्ता सा गर्दमिनी सन –भन्नई उठंडे व लाल हसितं घो"मैं नम् ॥ २१ ॥ शरत्पार्वणचंद्रस्यं सुस्मितं सुमनोहरम् ॥ दृष्ट्वा ते विस्मिता कामात्कटाक्ष च चकार सा ॥ २२ ॥ क्रीडाये चंद्र लोकं च गच्छंती चंद्रकांसुकी ॥ तस्थौ केन च्छलेनैव मत्ता श्रृंगारलालसा पुलकांकितसर्वाणं धर्मकर्मसमन्वितम् ॥ बभूव काममत्ताया योनौ कंट्स|| यनं:जलम् ॥ २९ ॥ विसस्मार शशधरं बलिपुत्रमनोरथा ॥ अहो को वेद भुवने दुर्जेयं पुंश्चलीमनः ॥ २६ ॥ पुंश्चल्यां यो हि वि कॅ। वने वाचिता चितिश्च विवश यस मूहेिं "मतं यानि पारित मु" नाम्। ५२का मस्त्येव ऍपलीनां न कुत्रचित् ॥ दारुणा पुंश्चली जातिर्नरघातिभ्य एव च ॥३॥ निष्कृतिः सर्वभोगांते सर्वेषामस्ति निश्चितम् । न पीनां विकेंद्र ॥ ३२॥ अन्यासां कामिनीनां च कीटं हंतुं च या या ॥ सा नास्ति पुंश्चलीनां तु कांत १३