पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मदुवाच .३ ॥ तान्गृहीत्वा बलः शीथं जगाम त्वरयाज्ञया॥ ३१ ॥ इज़ कृष्णे दानवेंत्र अवघ्यगर्भः असीख लीळय कोपाज्ज्वलदग्निशिखोपमम् ॥ २२ ॥ बभूवातिदायुक्तो मर्तुकामोतितेजसा ॥ उमस युग त्य विरं तेजस्विनं भिया ॥ ३३ ॥ उज्झितं संतमीशं च दृशं दैत्यो मुमोच । अतीवसुंदरं शतं ज्वलंते तेजसा ॥ ३४ ॥ सृष्णदर्शनमात्रेण बभूवास्य पुरा स्वृतिः। आत्मानं बुबुधे कृष्णं जगतां कारणं परम् ॥ ३६ ॥ तेजःस्वरूपमीशं तं दृशं तुष्टाव दानवः।। यथागमे यथाजन्म गुणातीतं श्रुतेः परम् ॥ ३६ ॥ ॥ दानव उवाच ॥॥वामनोऽसि त्वमंशेन मत्पितुर्यज्ञभिक्षुकः। X|राज्यहर्ता च श्रीहर्ता सुतलस्थलदायकः ( ३७ ॥ वलिभक्तिवशो वीरः सर्वेशो भक्तवत्सलः ॥ शीघ्र त्वं विनिघ मां पापं शापाद्वद भरूपिणम् ॥ ३८ ॥ सुनेर्दूर्वाससः शापादीदृशे जन्म कुत्सितम् ॥ मृत्युरुक्तश्च मुनिना वत्तो मम जगत्पते ॥ ३९॥ षोडशारेण ऊचक्रेण सुतीक्ष्णेनातितेजसा ॥ जहि मां जगतां नाथ सद्भक्तिं कुरु मोक्षद ॥ ॥ त्वमंशेन वराय समुदतुं वसुंधराम् ॥ वेदानां रक्षिता नाथ हिरण्याशनिसूदनः ॥ 89॥ त्वं नृसिंहः स्वयं प्राणों हिरण्यकशिपोर्वधे ॥ प्रह्रादानुग्रहार्थाय देवानां रक्षणाय च । ४ |॥ २ ॥ त्वं च वेदोदारकर्ता मीनशेन दयानिधे ॥ नृपस्य ज्ञानदानाय रक्षसये मुरविप्रयोः ॥ ४३ ॥ शेषाधाम कूर्मस्त्वमंशेन मृद्धिहेतवे ॥ विषाघारमा विश्वस्त्वमंशेनापि सहस्रधृक् ॥ ६४ रामो दाशरथिस्त्वं च जानक्युद्धरहेतवे ॥ दशकंघरहता च सिंध छु। आसेतुविधायकः ॥६५॥ कलया परशुरामक्ष जमदग्निसुतो महान्॥ त्रिसप्तकृत्वो भूपानां निर्हता जगतीपते ॥ ४६ ॥ अंशेन कुपि| लत्वं च सिदानां च गुरोर्गुरुः । मातृज्ञानप्रदाता च योगशास्त्रविधायकः ॥४७ ॥ अंशेन ज्ञानिनां श्रेष्ठो नरनारायणावृषी। एवं च धर्मसुतो भूत्वा लोकविस्तारकारकः ॥ ६८ ॥ अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम् । सर्वेषामवताराणां बीजरूपः सना तन.४९ ॥ यशोदावनों नित्यो नंदेकानंदवर्धनः । प्राणाधिदेवो गोपीनां राधाप्राणाधिकप्रियः ॥६० ॥ वसुदेवसुतः शत इवयंबट शग्रोनिसंभवः श्रीमान्पृथिवीभारहारकः ॥६१ ॥ पूतनायै मावगतिं प्रवाता च कृपानिधिः । केरिः