पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अE. भस्मसात्कर्तु संमोदभवलीलया। गाय वत्सय वराय योषितो हि भयातुराः॥ ६२ गोवर्धनस्य कुइरे संस्थाप्य तिष्ठ निर्भयम् ॥ बालस्य वचनं श्रुत्वा तचकार सुदान्वितः ॥ ६३ ॥ इरिर्दधार शैलं तं वामहस्तेन दंडवत्॥ एतस्मिन्नंतरे तत्र दीन अ• ? पि रत्नतेजसा ॥ ६४ ॥ अंधीभूतम सहसा बभूव रजसावृतः ॥ सवातो मेघनिकषछाद् गगनं मुने ॥ ६६॥ वृंदावने” बभूवा तिथिरेव निरंतरमु । शिलायुर्वित्रवृष्टिरुल्कापातः सुदारुणः ॥ ६६ ॥ समस्तं पर्वतस्पर्शात्पतितं दूरतस्ततः ॥ यथानीशोथमो मुने ॥ ६७ ॥ हृञ्च मोघं च तत्सर्वं सद्यः शक्रशुकोप ह ॥ जग्राह्यमोघकुलिशं दधीच्यस्थिविनिर्मितम् + ६८॥ इझ तं वहस्तं च जहास मधुसूदनः ॥ सहस्तं स्तंभयामास वधमेवातिदारुणम् । ६९ ॥ सहामरगणं मोघं चकार स्तं मेनं विदुः । सर्वे तस्थुर्निश्चलास्ते भित्तौ पुत्तलिका यथा ॥ १७० ॥ हरिणा तृभितः शक्रः सद्यस्तंदुमवाप है । हंदी सर्व तंत्र कृष्णमयं जगत् ॥ ७१ ॥ द्विभुजं मुरलीहस्तं रत्नालंकारभूषितम् ॥ पीतवस्रपरीधानं रत्नसिंहासनस्थितम् ७२ ॥ दास्यप्रसन्नास्यं भक्तानुग्रहकातरम् ॥ चंदनोक्षितसर्वागमेतत्सर्वं चराचरम् ॥ ७३ ॥ हृञ्चदुततमं तत्र सद्यो मूर्छमवाप ह॥ मंत्रं तत्रैव प्रदत्तं बुरुणा पुरा ॥ ७८ ॥ सहस्रदलपद्मस्थं ददर्श ज्योतिबल्वणम् । तत्रांतरे दिव्यरूपमतीव सुमनोहरम् । c&॥ नवीनजलदोत्कर्ष श्यामसुंदरविग्रहम् । सद्रत्नसारनिर्माणज्वलन्मकुंडलम् । ७६ ॥ ॥ ज्वलता कस्तुर्मद्रण कंठवक्षःस्थलोज्ज्वलम्॥ ७७ ॥ मणिकेयूरंखलायमणिमंजीररंजितम् ॥ अंतर्बहिः समं दृझो पुष्प ॥७८॥ ॥ इह उवाच ॥ ॥ अक्षरं परमं अत्र ज्योतीरूपं सनातनम् ॥ गुणातीतं निराकारं स्वेच्छांमयमनंतकम् अवध्यालय सेवायै नानारूपधरं वरम् । शुद्धरक्तपीतश्यामं युगानुकमणेन च ॥ १८० ॥ iय मातरं ज्वलंत तेजसा ॥८३॥ द्वापरे पीतवर्ण च शोभितं पीतवाससा ॥ कृष्णवर्ण की