पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रव्यं बहुविधं बंदिने डिंडिने ददौ ॥ ३९ ॥ स्तुत्वा नत्वा रामकृष्णौ मुनयो ब्राह्मणा ययुः ॥ ययुरप्सरसः सर्वा गंधर्वाः किंनरा छु। |स्तथा ।३८० ॥ राजानो बछवाः सर्वे चागता ये महोत्सवे । सर्वे प्रणम्य श्रीकृष्णं ययुः सादरपूर्वकम् ॥ ८१ ॥ एतस्मिन्नंतरे |हैं। कुशकः कोपप्रस्फुरिताधरः ॥ मखभेगे बहुविधां निंदां श्रुत्वा सुरेश्वरः ॥४२॥ मरुद्भिर्वारिदैः सार्ध रथमारुह्य सत्वरम् ॥ जगाम नेद छ| G|नगरं धंदारण्यं मनोहरम् ॥ ४३ ॥ सर्वे देवा ययुः पश्चञ्चदशास्त्रविशारदाः ॥ शस्त्रास्त्रपाणयः कोपादथमारुह्य नारद ॥ १e ॥ वायु ॐ ॐ|स्थलं समानीय नीतिशास्त्रविशारदः ॥ ४६ ॥ ॥ नंद उवाच ॥ ॥ हे यशोदे समागच्छ वचनं शृणु रोहिणि ॥ रामकृष्णौ |ङ समादाय व्रज दूरं व्रजात्प्रिये ॥ बालका बालिका नार्यो यांतु दूरं भयाकुलाः॥ ९७॥ वलवंतश्च गोपालास्तिष्ठंतु मत्समीपतः छ। ऊपश्चच निर्गमिष्यामो वयं च प्राणसंकटाव ८ ॥ इत्युक्त्वा बह्वश्रेष्ठः सस्मार श्रीहरिं भिया ॥ पुटांजलियुतो भूत्वा भक्तिनम्राश्च ॐlत्मकंधरः । काण्वशाखोक्तस्तोत्रेण तुष्टाव ह शचीपतिम् ॥ ४९ ॥ ।। नंद उवाच ॥ ॥ इंद्रः सुरपतिः शक्रो दितिजः पवनाझे अग्रजः ॥ १६० ॥ सहस्रांशो भगांगश्च कश्यपाँगज एव च॥ विडौजाश्च सुनासीरो मरुत्वान्पाकशासनः ॥६१॥ जयंतजनकः श्रीमाङ् छ|ञ्छचीशो दैत्यसूदनः ॥ वव्रहस्तः कामसखो गौतमीत्रतनाशनः ॥ २॥ वृत्रहा वासवधैव दधीचिदेहभिक्षुकः ॥ विष्णुश्च वामन” आभ्राता पुरुहूतः पुरंदरः ॥ ६३ ॥ दिइस्पतिः शतमखः सुत्रामा गोत्रभिद्विभुः ॥ लेखर्षभो बलारातिीभभेदी सुराश्रयः ॥ ६४ ॥ संक्रुद्ध |दनो दुः ध्यवनस्तुराषाण्मेघवाहनः॥ आखंडलो हरिहयो नमुचिप्राणनाशनः ॥ ६६॥ वृद्धश्रवा वृषश्चैव दैत्यदर्पनिपूदनः॥ षट्चङ ॐत्वारिंशन्नामानि पापनानि विनिश्चितम् ॥ ६६ ॥ स्तोत्रमेतत्कोथमोक्तं नित्यं यदि पठेन्नरः । महाविपत्तौ शक्रस्तं वृत्रहस्त्वङ्क ॐ रक्षति ॥ ९७॥ अतिवृष्टिशिलावृष्टिवत्रपाताच्च दारुणात् । कदाचिन्न भयं तस्य रक्षिता वासवः स्वयम् ॥ ६९८ ॥ यत्र गेहे स्तोत्रङ्क |मिदं यश्च जानाति पुण्यवान् । न तत्रं वव्रपतनं शिलावृद्धिश्च नारद ॥ ६९॥ ॥ श्रीनारायण उवाच ॥ ॥ स्तोत्रं नंदमुखाच्छ्रुत्वा