पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| आनंदयुक्तो नंदश्च तमुवाच स्मिताननः ॥॥ नंद उवाच ॥ ॥ पौर्वापरीयं पूजेति महेंद्रस्यू महात्मनः ॥ ९८ ॥ सुवृष्टिसाधनी .साध्ये सर्वसस्यमनोहरम् ॥ सस्यानि प्राणिनां प्राणाः सस्याज्जीवंति जीविनः॥ ९९ ॥ पूजयेति व्रजस्थाश्च महेंद्र पुरुषक्रमात् ॥ महोत्सवं|४ वत्सरांते निर्विघ्राय शिवाय च ॥ १०० ॥ इत्येवं वचनं श्रुत्वा बलेन सह माधवः । उच्चैर्जहास स पुनरुवाच पितरं मुदा ॥ १ ॥ ४ | ॥ श्रीकृष्ण उवाच । ।अहो श्रुतं विचित्रं ते वचनं परमाद्भुतम् । ॥ उपहास्यं लोकशास्त्रं वेदेष्वेव विगर्हितम्॥२॥ निरूपणं नास्ति कुत्र|४। अशक्रदृष्टिः प्रजायते । अपूर्व नीतिवचनं श्रुतमद्य मुखात्तव ॥ ३ ॥ णु नीतिं धृतिमतां हे तात नानयं वदेः । वचनं सामवेदोक्कं|ङ

  • संतो जानंति सर्वतः ।e प्रश्न कुरुष्व मंद्रांश्च विविधानपि संसदि ॥ तृवंतु परमार्थं च किमिंद्रदृष्टिरेव च ॥ ९ ॥ सूर्याद्धि जायते –

छं |तोये तोयासस्यानि शाखिनः । तेभ्योन्नानि फलान्येव तेभ्यो जीवंति जीविनः॥ ६ ॥ सूर्यग्रस्तं च नीरं च काले तस्मात्समुद्भवः ॥४ । सुयों मेघादयः सर्वे विधात्रा ते निरूपिताः ॥ ७ ॥ यत्राब्दे यो जलधरो गजश्च सागरो मृतः । सस्याधिपो नृपो मंत्री विधात्रा ते ङ | छु। निरूपिताः ॥ ८ ॥ जलंदिकानां सस्यानां तृणानां च निरूपितम् । अब्देऽब्देत्येव तत्सर्वं कल्पेकल्पे युगेयुगे॥ ९॥ हस्ती समुद्राङ ॐ दादाय करेण जलमीप्सितम् ॥ दद्यादनाय तद्दद्याद्वातेन प्रेरितो घनः ॥११०॥ स्थानेस्थाने पृथिव्यां च कालेकाले यथोचितम् ॥४॥ ईशेच्छयाविभूतं च न भवेत्प्रतिबंधकम् ॥ ११ ॥ भूतं भव्यं भविष्यच महत्क्षुद्रं च मध्यमम् ॥ धात्रा निरूपितं कर्म केन तात | निवार्यते ॥ १२ ॥ जगच्चराचरं सर्वं कृतं तेनेश्वराज्ञया । आदौ विनिर्मितं भक्ष्यं पश्चज्जीव इति स्मृतः ॥ १३ ॥ अभ्यासा त्स स्वभावो हि स्वभावात्कर्म एव च ॥ जायते कर्मणां भोगो जीविनां सुखदुःखयोः ॥ १४ ॥ यातनाजन्ममरणरोगशोकभ छ। यानि च । समुत्पत्तिर्विपट्टिया कविता वा यशोऽयशः ॥ १५॥ पुण्ये च स्वर्गवासश्च पापं नरकसंस्थितिः ॥ भुक्तिर्मुक्तिर्हरेर्दास्यं आकर्मणा घटते नृणाम् ॥ १६ ॥ सर्वेषां जनको हीशश्चाभ्यासः शीलकर्मणाम् ॥ धातुश्च फलदाता च सर्वं तस्येच्छया भवेत्।।१७ विनिर्मितो विराडयेन तत्त्वानि प्रकृतिर्जगत् ॥ कूर्मश्च शेषधरणी चाब्रह्मस्तंब एव च ॥ १८॥ यस्याज्ञया मरुत्कूर्म धत्ते शेषं बिभ I। २२