पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ• २१ 1. के. क. हरये दत्त्वा पाकं कृत्वा च खादति । विप्रक्षत्रियवैश्यानां शालग्रामशिलार्चने ॥ ७७ ॥ अधिकारो न शूद्राणां हरेरप्यर्चने तथा ॥||४|स• ४ . ५ ६६ ॥ ४|द्रव्याण्येतानि गोपेंद्र विप्रेभ्यश्चेन्न दास्यति ॥ ७८॥ भस्मीभूतानि सर्वाणि भविष्यंति न संशयः । अन्नं च सर्वजीवेभ्यः पुण्यार्थः । |छादातुमर्हति ॥ ७९॥ दत्त्वा विशिष्टजीवभ्यो विशिष्टं फलमाप्नुयात् । अतो दत्त्वा मानुषेभ्यो लभतेऽष्टगुणं फलम् ॥ ८० ॥ शुद्ध आं|णां द्विगुणं पुण्यं वेश्येभ्योन्नं प्रदाय च ॥ दत्त्वान्नं क्षत्रियेभ्योपि वेश्यानां द्विगुणं भवेत् ॥ क्षत्रियाणां शतगुणं विप्रेभ्योन्नं प्रदाय चक्षु ४|॥ ८१ ॥ विप्राणां च शतगुणं शास्रो ब्राह्मणे फलम् ॥ शास्त्रज्ञानां शतगुणं भके विने लभेद्वचम् ॥ ८२॥ स चान्नं हरये दत्त्वा चै। छ|भुक्ते भूक्त्या च सुदम् । विष्णवे विप्रभक्ताय दूवा दातुश्च यत्फलम् ॥ ८३ ॥ तत्फलं लभते बूनं भक्त्राद्भोजने ॥ भक्ते— |तुटे हरिस्तुद्यो हरौ तुष्टे च देवताः ॥८८॥ भवंति सिद्धाः शाखाश्च यथा मूलनिषेचनात् । द्रव्याण्येतानि देवाय यथेकस्मे प्रयच्छति ॥ ८६॥ सर्वे देवाश्च रुष्टाश्चेद्देवेःकः किं करिष्यति ॥ अथवाईं च वस्तूनां देहि गोवर्धनाय च ॥ ८६ ॥ गा वर्धयति|ऊ| छ|नित्यं यस्तेन गोवर्धनः स्मृतः ॥ गोवर्धनसमस्तात पुण्यवान्न महीतले ॥८७ ॥ नित्यं ददाति गोभ्यो यो नवीनानि तृणानि च ॥। तीर्थस्थानेषु यत्पुण्यं यत्पुण्यं विप्रभोजने ॥ ८८ ॥ सर्वत्रतोपवासेषु सर्वेष्वेव तपःसु च ॥ यत्पुण्यं च महादासे यत्पुण्यं इरिसेवने /सँ ॐ| ॥ ८९॥ भुवः पर्यटने यत्र सर्ववाक्येषु यद्भवेत् । यत्पुण्यं सर्वयज्ञेषु दीक्षायां च लभेन्नरः ॥ ९०॥ तत्पुण्यं लभते प्राज्ञ गोभ्यो|| अदत्त्वा तृणानि च ॥ भुक्तवंतीं तृणं यश्च गां वारयति कामतः ॥ ९१॥ ब्रह्महत्या भवेत्तस्य प्रायश्चित्ताद्विशुध्यति । सर्वे देवा गवाडू कुमंगे तीर्थानि तत्पदेषु च॥ ९२तद्वषु स्वयं लक्ष्मीस्तिष्ठत्येव सदा पितः । गोष्पदाक्तमृदा यो हि तिलकं कुरुते नरः ॥ ९३४ |तीर्थस्रातो भवेत्सयो जयस्तस्य "पदेपदे ॥ गावस्तिष्ठंति यत्रैव तत्तीर्थं परिकीर्तितम् । ९४ ॥ प्राणांस्त्यका नरस्तत्र सद्यो मुक्तोऽ भवेद्भवम् ॥ ब्राह्मणानां गवामंगे यो हंति मानवाधमः ॥ ९९॥ ब्रह्महत्यासमे पापं भवेत्तस्य न संशयः ॥ नारायणशान्विप्रांश्चच्छ| " ६६ " झगाव ये भंति मानवाः ॥ ९६॥ कालसूत्रं च ते यांति यावच्चन्द्रदिवाकरौ ॥ इत्येवमुक्त्वा श्रीकृष्णो विरराम च नारद ॥ ९७ ॥