पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब. वै. क. नमाम्यहम् इत्येवं स्तवनं कृत्वा दत्त्वा गाश्च स बालकान् ॥ ६२॥ निपत्य दंडवद्भमौ रुरोद प्रणनाम च ॥ ददर्श चक्षुरुन्मी|ऊ|सं० ४g ||ल्य विधाता " जगतां सुने ॥ ९३ ब्रह्मणा च कृतं स्तोत्रे नित्यं भक्त्या च यः पठेत् ॥ इह लोके सुखं भुक्त्वा यात्यंते श्रीहरेः| ॥ ६४ ॥दास्यमतुलं स्थानमीश्वरसन्निधौ ॥ च ॐ अ• २१ |पदम् ॥ ६१ ॥ लभते लब्ध् कृष्णसान्निध्यं पार्षदप्रवरो भवेत् ॥ ८६ छेउवाच ॥ ॥ गते जगत्कारणे च ब्रह्मलोके च ब्रह्मणि ॥श्रीकृष्णो बालकै साथं जगाम स्वालयं विभुः ॥९६॥ गावो वत्साश्चक्रु |ऊवालाश्च जग्मुर्वतरे गृहम् ।श्रीक्रुष्णमायया.सवें मेनरे ते दिनांतरम् ॥ ६७॥ गृपा गोपालिकाः किंचित्तत्कर्तुं न क्षमाशु कुस्तदा ॥ योगिनः कृत्रिमं सर्वं किं नूनं वा पुरातनम् ॥ ६८ ॥ इत्येवं कथितं सर्वं श्रीकृष्णचरितं शुभम् ॥ सुखदं मोक्षदं| कैपुण्यं सर्वकालसुखावहम् ॥९९॥ इति श्रीत्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे गोवत्सबालकहरणप्रस्तावोङ् ॐ नाम तोयमः विंशोऽध्यायः ॥ १॥ दधि ॥ क्षीरं २० ॥ घृतं ॥ तक्रे श्रीनारायण नवनीतं गुडं उवाच मधु ॥ ॥ ॥ एकदानंदयुक्तध एतान्यादाय शक्रस्य नंदो गोपव्रजे पूजां कुर्वत्विति मुने ॥ हुंदुभिं ब्रुवन् वादयामास ॥ २ ॥ येथे शक्रयागकृङ् संत्यत्रज्ञ | नगरे गोपा गोप्यश्च बालकाः ॥ बालिकाश्च द्विजा भूयो वैश्याः शूद्राश्च भक्तितः ॥ ३ ॥ इत्येवं श्रावयामास स्वयमेवझे ले मुदान्वितः ॥ यष्टिमारोपयामास रम्यस्थाने सुविस्तृते ॥ ४ ॥ ददौ तत्र क्षौमवस्त्रं मालाजालं मनोहरम् ॥ | X|चंदनागुरुकस्तूरीकुंकुमद्रवमेव च ॥ ९ ॥ स्नातः कृताह्निको भक्त्या धृत्वा धौते च वाससी ॥ उवास स्वर्णपीठे च प्रक्षालितपदां ङ । आंबुजः ॥६॥ नानाप्रकारपालैश्च ब्राह्मणैश्च पुरोहितैः । गोपालैगोपिकाभिश्च बालाभिः सह बालकैः ॥ ७॥ एतस्मिन्नंतरे तत्राजग्मु छ| जुनंगखासिनः ॥ महासंभृतकुंभारा नानोपायनसंयुताः ॥ ८ ॥ आजग्मुर्मुनयः सर्वे ज्वलंतं ब्रह्मतेजसा॥ शांताः शिष्यगणैः सार्ध ॐ वेदवेदांगपारगाः॥ ९॥ गर्गश्च गालवश्चैव शाकल्यः शाकटायनः ॥ गौतमः करुषः कर्षो वात्स्यः कात्यायनस्तथा ॥ १० ॥||॥ ऊ६४ ॥ सौभरिर्वामदेवश्च याज्ञवल्क्यश्च पाणिनिः॥ ऋष्यश्रृंगो गौरमुखो भरद्वाजश्च वामनः ॥ ११ ॥ कृष्णद्वैपायनः पुंगी सुमंतुजैमिनिः ,