पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व.के. क.छ|गोपालगणवेष्टितम् । यथा पार्वणचंद्रे च विभांतं स्वगणैः सह ॥ ८॥ रत्नसिंहासनस्थं च हसंतं सस्मितं मुदा ॥ पीतवस्त्रपरीधानं| झ| |ज्वलंतं ब्रह्मतेजसा ॥९॥ रत्नकेयूरवलयरत्नमंजीररंजितम् ॥ रत्नकुंडलयुग्माभ्यां स्वकपोलस्थलोज्वलम् ॥१०॥ कोटिकंदर्पलावण्यं | सं• &g. ३ ६३ ॥ ४ लीलाधाममनोहरम् ॥ चंदनागुरुकस्तूरीकुंकुमार्चितविग्रहम् ॥१३पारिजातप्रसूतानां मालाजालैर्विभूषितम् । नवीननीरदश्यामं झ|अ• २९ इ|श्रोद्भिन्ननवयौवनम्॥ १२ ॥ मालतीमाल्यसंयुक्तं मयूरपिच्छचूडकम् ॥ स्वांगसौंदर्यदीया च कृतभूषणभूषितम् ॥१३॥ शरत्पार्वणचं || आइस्य प्रभामुद्यास्यसुंदरम् । पक्कबिंबाधरौष्ठं च खगेंदूचुनासिकम् ॥ १४ ॥ शरन्मध्याह्नपद्मानां प्रभामोचनचूचनुम् ॥ मुक्तार्क ||पंक्तिविनिंचैकदंतपंक्तिमनोद्रम् ।१३॥ कौस्तुभेन मणीद्रण वक्षस्थलसमुज्ज्वलम् ॥ शांतं च राधिकाकांतं परिपूर्णतमं परम् ॥१६॥ छ|एवंभूतं प्रभं दृष्ट्वा प्रणनामातिविस्मितः ॥ दर्शदर्शमीश्घ्रं तं प्रणुनाम पुनःपुनः ॥ १७॥ यदृष्टं हृद्यांभोजे तद्पं बहिरेव च ॥ याकु छ|मूर्तिः पुरतो दृष्टा सा पश्चात्परितस्ततः ॥ १८॥ तत्र वृदावने सर्वं दृष्ट्वा कृष्णसमं मुने ॥ ध्यायंध्यायं च तदू तत्रतस्थौ जगद्वरुः ॥कु ४॥ १९॥ गावो वत्साश्च बालाश्च लतागुल्माश्च वीरुधः ॥ सर्व वृंदावनं ब्रह्मा श्यामरूपं ददर्श ह ॥ २० ॥ दृष्टैवं परमाश्चर्यं पुनर्यो / छ इनं चकार ह ॥ ददर्श त्रिजगद्रह्मा नान्यत्कृष्णं विना मुने ॥ २१ क च वृक्षः कं वा शैलः क्व मही च सागराः । क्वक देवाः क च ङ् X|गंधर्वा मुनींद्राः के च मानवाः॥ २२ ॥ क्व चात्मा के जगदीजं "क स्वर्गः क्वायमेव च ॥ सर्वं च के स्वदृशा ब्रह्मा ददर्श मायया ५ झहरेः ॥ २३ ॥ क कृष्णो जगतां नाथः क्व वा मायाविभूतयः ॥ सर्वं कृष्णमयं दृष्ट्वा किंचिन्निर्वक्तुमक्षमः ॥ २६ ॥किं स्तौमि किं च् |करोमीति मनसैवं प्रह्म च ॥ तत्र स्थित्वा जगदाता जपं कर्तुं समुद्यतः ॥ २८॥ मुखं योगासनं कृत्वा बभूव संपुटांजलिः ॥डू पुलकांकितसर्वागः साश्रुनेत्रोतिदीनवत् ॥ २६ ॥ इडां सुषुम्नां मध्यां च पिंगलां नलिनीं धुराम् ॥ नाडीषदकं च योगेन निबछ दय च प्रयत्नतः ॥ २७ ॥ मूलाधारं स्वाधिष्ठानं मणिपूरं मनोहरम् । विशुदं परमाज्ञाख्यं षट्चकं च निबद्धय च ॥२८॥४॥ ६३ ॥ |लंघनं कारयित्वा च तत्पचनं क्रमाद्विधिः॥ ब्रह्मरंधै समानीय वायुवंधं चकार ह ॥२९॥ निबध्य वायै मध्यां तामानीय हृदयांबुजङ्ग