पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|ङ्ग झुवि ॥ ९७ विषपीयूषयोर्भेदो नास्त्येव तस्य भक्षणे ॥ नागग्रस्ते नागघाते प्राणांते विषभोजनात् ॥ ९६॥ ने . oo झलभेत् ॥ अंते च स्वकुलं दास्यं च लभते ध्रुवम् ॥ ९८ ॥ श्रीनारायण उवाच ॥ ॥ नागेंद्य वरं दुत्वा पुनस्तं जगहुँ पूत्वा दीश्वरः ॥ उवाच मधुरं वाक्यं परिणामसुखावहम् ॥ ९९॥ ॥ श्रीकृष्ण उवाच ॥ ॥ गच्छ त्वं च रमणकं यथेंद्रनगरं परम् ॥ ॐ॥ १ ॥ सादं स्वगोष्ठया नागेंद्र यमुनाजलवर्मना ॥ श्रुत्वा नागो हरेराज्ञां रुरोद प्रेमविह्वलः ॥ १२१ ॥ कदा द्रक्ष्यामि त्वत्पाईं |दपद्म नाथेत्युवाच ह ॥ प्रणम्य शतकृत्वश्च स्रिया गोष्ठया सहेश्वरम् ॥ १०२ ॥ जगाम जलमार्गेण नागेंद्रो विरहातुरः ॥ यमुना हृदये च बभूवामृतकल्पकम्॥ १०३ ॥ प्रसन्ना जंतवः सर्वे बभूवुस्तेन नारद । गत्वा ददर्श भवनं ययेंद्रनगरं परम् ॥ १०४ ॥|४ आज्ञया च कृपासिंधोनिर्मित विश्वकर्मणा । तत्र तस्थौ च नागेंद्रः स्त्रिया पुत्रगणैः सह ॥ १०६ ॥ निःशंको हर्षयुक्तश्च हरिभावन तत्परः ॥ इत्येवं कथितं सर्वं हरेश्वरितमद्भुतम् ॥ सुखदं मोक्षदं सारं परं किं श्रोतुमिच्छसि ॥ १०६ ॥ ॥ सूत उवाच ॥ महं|४| र्षेर्वचनं श्रुत्वा नारदो हर्षविह्वलः ॥ षिं पप्रच्छ सदेहं सर्वसंदेहभंजनम् ॥ १०७ ॥ ॥ नारद उवाच ॥ ॥ कथं विहाय कालियः स्वपूर्वभवनं परम् ॥ जगाम यमुनातीरं तन्मे ब्रूहि जगद्वरो ॥ १०८ ॥ ॥ श्रीनारायण उवच ॥ ॥] शृणु नारद वक्ष्येदमितिहासं पुरातनम् ॥ १०९ ॥ यच्छूतं धर्मवान्मे मलये सूर्यपर्वणि ॥ कृष्णाख्यानप्रसंगेन सुप्रभा पश्चिमे तटे ॥ ११० ॥ पप्रच्छ धर्मे पुलहः कथितं मुनिससदि ॥ इदमाख्यानमाश्चर्यमुवाच तं कृपानिधिः ॥ १११ ॥ तत्र श्रुतं मया विप्र निबोध कथयामि ते । शेषाज्ञा नागगणाः प्रतिसंवत्सरं भिया ॥ ११२ ॥ कार्तिकीपूर्णिमायां तु कुर्वति इंग गरुडार्चनम् । पुष्पैर्दीपैश्च दीपैश्च नैवेवैर्बलिभिर्मुदा ॥ ११३ ॥ पुष्करे च महातीर्थं सुस्नातो भक्तिसंयुतः । तस्य पूजा च काली २१