पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ० १९ ब्र. झीषुटांजलियुतो भूत्वा तमुवाच भुजंगमः॥ ७३॥ ॥ कालिय उवाच ॥ ॥ वरेन्यस्मिन्मम विभो वांछा नास्ति वरप्रद ॐ ’खं० ४ . .वे. कें |॥ ७४ ॥ भक्तिं स्मृतिं वत्पदाब्जे देहि जन्मनि जन्मनि ॥ जन्म ब्रह्मकुले वापि तिर्यग्योनिषु वा समम् ॥ ७६ ॥ तद्भवेत्सफलं छु। । ६ "अयत्र स्मृतिस्त्वच्चरणांबुजे । तन्निष्फलः स्वर्गवासो नास्ति चेत्वत्पदस्मृतिः ॥ ७६ ॥ त्वत्पादध्यानयुक्तस्य यत्तत्स्थानं च तत्परम् । झ| |ऊ|क्षणं वा कोटिकल्पं वा पुरुपायुः क्षयोस्तु वा ॥ ७७ ॥ यदि वत्सेवया याति सफलो निष्फलोथवा_॥ तेषां चायुर्ययो नास्ति येछु छत्वत्पादाब्जसेवकाः ॥ ७८॥ न संति जन्ममरणरोगशोकार्तिभीतयः ॥ इंद्रपामरने वा ब्रह्मत्वे चातिदुर्लभे ॥७९॥ वांछा नास्त्येव|3| |ङ्|भक्तानां मत्पादसेवनं विना ॥ सूजीर्णपटखंडस्य समं नूतनमेव च ॥ ८० ॥ पश्यंति भक्ताः किं चान्यत्सालोक्यादिचतुष्टयम् ॥|डू | संप्राप्तस्वन्मनुर्नहननंद्यावदेव हि ॥ ८१ ॥ तावत्त्वद्भावनेनेव त्वइणहमनुग्रहात् ॥ म् च भक्तमपक्कं वा विज्ञाय गरुडः स्वयम् ॥४ | ८२॥ देशाङ्करं च न्यंकारं चकार दृढभक्तिमान् ॥ भवता च दृढां भक्तिं दत्त्वा मे वरदेश्वर ॥ ८३ ॥ स च उक्तश्च भक्तोहं न मां छ। |त्यक्तुं क्षमोधुना । त्वत्पदपद्मचिह्नक्तं दृष्ट्ठा श्रीमस्तकं मम ॥ ८८ ॥ सदोषं गुणयुक्तं मां सोऽधुना त्यक्तुमक्षमः। ममाराध्याश्चाङ ४|नागेंद्र न तद्वाध्योहमीश्वर ॥८६॥ भयं न केभ्यः सर्वत्र तमनंतं गुरुं विना ॥ यं देवेंद्रश्च देवाश्च मुनयो मनवो नराः ॥८६ ॥|४| अ|स्वने ध्याने न पश्यंति चक्षुषोगचरः स मे । भक्तानुरोधात्साकारः कुतस्ते विग्रहो विभो ॥८७॥ सगुणस्वं च साकारो निराकाङ्क छ| निर्गुणः ॥ स्वेच्छामयः सर्वधाम् सर्वबीजं सनातनम् ॥ ८८ ॥ सर्वेषामीश्वरः साक्षी सर्वात्मा सर्वरूपधृक् ॥ ब्रहेशशेषधर्मेद्वज्ञ ऊ|वेदवेदांगपारगाः ॥८९॥ स्तोतुं यमीशं ते जाडयाः सर्पः स्तोष्यति त विभुम् ॥ हे नाथ करुणासंधो दीनबंधो क्षमाधमम् ॥९० ङ्खलस्वभावादज्ञानात्कृष्ण त्वं चर्वितो मया ॥ नास्त्रलक्ष्यो यथाकाशो न दृश्यतो न लंघ्यकः ॥ ९१ ॥ न स्पृश्यो हि न चावर्य ॐस्तथा तेजस्त्रमेव च । इत्येवमुक्त्वा नागेंद्रः पपात चरणांबुजे ॥ ९२ ॥ ओमित्युक्त्वा हरिस्तुष्टः सर्वं तस्मै वरं ददौ ॥ नागराजॐ॥ ६० ॥ छुकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ॥ ९३ ॥ तद्वंश्यानां च तस्यैव नागेभ्यो न भयं भवेत् । स नागशय्यां कृत्वैव स्वप्तुं शक्तः सदारों