पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. वै. क. कृत्वा ३२ ॥ नागपत्नीकृतं सं• ४ - स्तोत्रं त्रिसंध्यं यः पठेन्नरः॥ सर्वपापात्प्रमुक्तस्तु यात्यंते श्रीहरेः पदम् ॥ ३३ ॥ इह लोके हरेर्भक्तिमंते दास्यं लभेद्धवम् ॥ लभते |छै। ५९ ४ अ० १९ नागपत्रीवचः श्रुत्वा भगवान्सर्वनंदनः॥ प्रहर्षोत्फुल्लनयनः सूत उवाच नारदस्य वचः श्रुत्वा भगवान्सर्वं दर्शनः॥ ३६॥ उवाच परमात्मानं मधुर्वेदं पदेपदे ॥ ॥ नारायण उवाच ॥ नागपत्नीवचःश्रुत्वा श्रीकृष्णस्तामुवाच ह॥ ३७॥ पुटलियुतां पादे पतितां भयविह्वलाम् ।। श्रीकृष्ण उवाच ॥ ॥ उत्तिष्ठोत्तिष्ठ नागेशे वरं वृणु भयं त्यज ॥ ८॥ दाण कांत हे|धृ| मातर्मदरादजरामरम् ॥ कालिंदीह्रदमुत्सृज्य स्वकीयं भवनं व्रज ॥ ३९ ॥ भर्ता सगोट्या साईं च गच्छ वत्से सुखी भव ॥ अद्य त्पतिं४ ||शुभे॥ ११॥ कृत्वा च स्तवनं भक्त्या प्रणमिष्यति मत्पदम्॥ त्यज त्वं गरुडाद्वीतिं शीतं रमणकं व्रज ॥ ४२ ॥ हृदान्निर्गच्छ वत्से त्वं वरं वृणु यथेप्सितम् । श्रीकृष्णस्य वचः श्रुत्वा प्रसन्नवदनेक्षणा ॥ १३॥ उवाच साश्रुनेत्रा सा भक्तिनम्रात्मकंधरा ॥ ॥ सुरसो वाच । । वरं दास्यसि चेदानीं वरदैश्वर मेपि च॥ ९४ वत्पादाब्जे दृढां भक्तिं निश्चलां दातुमर्हसि ॥ मन्मनस्त्वत्पदांभोजे भ्रमतु भ्रमरो यथा ॥ ४९ ॥ तव स्मृतेर्विस्मृतिमें कदापि न भविष्यति । स्वकांते मम सौभाग्यं कांतोयं ज्ञानिनां वरः ॥४६॥ ॐइत्येवं प्रार्थनीषं च परिपूर्ण कुरू प्रभो ॥ इत्येवमुक्तं, सर्पस्त्री प्रतस्थौ पुरतो हरे॥१७॥ शरत्पार्वणचंद्रस्ये ददर्श श्रीहरेर्मुखम्। |ऊ| लोचनाभ्यां पपौ वी निमेषरहितं सती ॥ ४८ ॥ सर्वांगपुलकोद्भिन्ना सानंदाश्रुपरिप्लुता ॥ सुंदरं बालकं दृष्ट्वा पुत्रस्नेहं प्रकुर्वती ॥|छ। निजकिंकरीम् ॥ न वांछा मम हे कृष्ण सालोक्यादिचतुष्टये॥६१॥ वत्पदांभोजसेवायाः कलां नार्हति षोडशीम् । विना वत्पा