पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|Lत्कञ्नि " छु। ॥ १० ॥ पभुक्तां च कांतां च यो भुक्ते स नराधमः ॥ स पच्यते कालसूत्रे यावच्चंद्रदिवाकरौ ॥ १०५ ॥ न सा देवे न सा पैत्र्ये पाकाह् पापसंयुता । तस्या आलिंगने भर्ता भ्रष्टश्रीस्तेजसा हतः ॥ १०६ ॥ देवताः पितरस्तस्य हव्य करंडिका ॥ १०९ ॥ कलत्रं पाकपात्रं च सदा रक्षितुमर्हति । परस्पर्शादशुद्धां च शुद्धां स्वस्पर्शने सदा ॥ ११० ॥ स्वकांतं च परित्यज्य परं गच्छति याधमा । कुंभीपाकं सा प्रयाति यावच्चंद्रदिवाकरौ ॥ १११ ॥ तामेव यमदूता संस्थाप्य नरकांतरे ॥ उत्तिष्ठति विदूराचेत्कुर्वंति दंडताडनाम् ॥ ११२ ॥ सर्पप्रमाणाः कीटाश्च तीक्ष्णदंष्ट्राः सुदारुणाः ॥ दशंति पुंश्चलीं तत्र सततं च |दिवानिशम् ॥ ११३ ॥ विकृताकारशब्दे च करोति शाश्वतं भिया ॥ न ममार प्रहारेण सूक्ष्मदेहविधारिणी ॥ ११४ ॥ मुहू तथं मुखं भुक्त्वा लोकेऽत्र यशसा हता । पतिता परलोके च गतिमेतादृशं लभेत् ॥ ११६ ॥ परस्पृष्ट च वै नारी या स्पृहां कुरुते परम् । सापि दुष्टा परित्याज्या चेत्याह कमलोद्भवः ॥ ११६ ॥ तस्मान्नारी परेर्यत्नाददृष्टा कृतिभिः कृता ॥ अमूर्यंपश्या] या दाराः शुद्धस्ताश्च पतिव्रताः ॥ ११७ ॥ स्त्रुच्छेदगामिनी या च स्वयंता सूकरीसमा । अंतर्जुष्टा सदा सैव निश्चितं परगामिनी |॥ ११८ ॥ स्वामिसाध्या च या नारी कुलधर्मभिया स्थिता ॥ कांतेन सार्द सा कांता वैकुंठं याति निश्चितम् ॥ ११९ ॥ यात| ॥ १२० ॥ हरिणा निर्मिताछाया युष्माकंझ रोमावपि सा भनेनीयता प्रामाण्य मधु गौणी या 'न मम शापश्च बभूव च वराधिकः ॥ १२२॥ इत्येवमुक्त्वा स मुनिर्विरराम शुचान्वितः ॥ ता आगत्य महीं शापाद्भूवुर्विप्रयो सृषितः॥ ३२३ ॥ दत्त्वान्नं दरये भक्त्या प्रजग्मुर्हरिमंदिरम्॥ बध्वं निश्चितं तास शापभसंपदधिकः ॥ २८॥"निंयानाचा