पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झ|च ॥ वटमूले मधुवने वसन्तौ रामकेशवौ ॥ २१ ॥ विश्रांतौ क्षुधितौ तौ च याचेतेऽन्नं च मातरः । किञ्च देयमदेयं वा शीघ्र वदत|ङ्| ॐनोऽधुना ॥ २२॥ गोपानां वचनं श्रुत्वा दृष्टानंदाश्रुलोचनाः । पुलकांकितसर्वागास्तत्पादाब्जमनोरथाः ॥ २३ ॥ नानाब्यजन|४ |संयुक्तं शाल्यन्नं सुमनोहरम् । पायसं पिष्टकं स्वादु दधि क्षीरं घृतं मधु ॥ २७ " रौप्ये कांस्य् राजते च पात्रे कृत्वा मुदान्विताः ॥॥ ताः सूर्यो विप्रपत्न्यश्च प्रययुः कृष्णसन्निधिम् ॥ २९ ॥ नानामनोरथं कृत्वा मनसा गमनोत्सुकाः ।। तिव्रतास्ता धन्याश्च श्रीकृङ् सृष्णदर्शनोत्सुकाः ॥ २६ ॥ ददृशुर्गत्वा रामं च सहबालकम् । वटमूले वसन्तं तमुङमृध्ये यथोडुपम् ॥ २७ ॥ श्यामेछ श्रीकृष्णं छु/किशोरवयसं पीतकौशेयवाससम् । सुन्दरं सस्मितं शांतं राधाकांतं मनोहरम् ॥ २८॥ शरत्पार्वणचंद्रस्यं रत्नालंकारभूषितम् ॥ङ ॐ रत्नकुण्डलयुग्माभ्यां गेडस्थलविराजितम् ।। २९ ॥ रत्नकेयूरवलयरत्ननूपुरभूषितम् ॥ आजानुलवितां शुभ्रां विभ्रतं रत्नमालि| ॐकाम् ॥ ३० ॥ मालतीमालया कंठवक्षःस्थलविराजितम् चंदनागुरुकस्तूरीकुंकुमांचितविग्रहम् ॥ ३१ ॥ सुनखं सुकपोलं च पक्करों |४|बिंबाधरं वरम् ॥ पक्कदाडिमबीजाभं विभ्रतं दंतमुत्तमम् ॥ "३२ ॥ शिखिपिच्छसमायुक्तं बद्धचूडं परात्परम् ॥ कृदंबपुष्पयुग्माभ्यां | कूर्णमूले विराजितम् ॥ ३३॥ ध्यानासाध्यं योगिनां च भक्तानुग्रहकातरम्। व्रतैशधूर्मशेषंवैः स्तूयमानं सुनीश्वरैः ॥ ३६ ॥ |। ४|मीश्वरं भक्त्या प्रणेमुKिजयोषितः ॥ स्वानां ज्ञानानुरूपं च तुष्टुवुर्मधुसूदनम् ॥३८॥विप्रपत्स्य उचुः ॥ ॥ त्वं ब्रह्म परमं धाम निरी|धृ| ऊहो निरहंकृतिः । निर्गुणश्च निराकारः साकारः सगुणः स्वयम् ॥ ३६ ॥ साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः । प्रकृतिः पुरुषङ्ग छ|स्त्वं च कारणं च तयोः परम् ॥ ३७ ॥ सृष्टिस्थित्यंतविषये ये च देवास्त्रयः स्मृताः ॥ ते वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः ॥|। छ| ३८ ॥ यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर ॥ भद्दविराण्महाविष्णुस्त्वं तस्य जनको विभो ॥ ३९ ॥ तेजस्त्वं चापि तेजश्च स्वी ज्ञानं ज्ञानीच तत्परः । वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेखरः ॥ ४० ॥ महदादिसृष्टिसूत्रं पंचतन्मात्रमेव च ॥ बीजं छु। ||वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ । ४१ ॥ सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा । त्वमनीहः स्वयंज्योतिः सर्वानन्दः सना