पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ग. के. क.ङ श्रुतं कृष्णस्य चारितं मुखदं मोक्षदं परम् ॥ १ ॥॥ सूत उवाच ॥ ॥ श्रुत्वा नगरनिर्माणं नारदो मुनिसत्तमः ॥ पप्रच्छ कृष्ण झ|सं• & . ॥ ५५॥ छ|चरितमपरं सुमनोहरम् ॥ २ ॥ ॥ नारद उवाच ॥ ॥ श्रीकृष्णाख्यानचरितं पीयूषमृषिसत्तम ॥. ज्ञानासंघो निगद मां ष्यं शै| अ० १८ ॐच शरणागतम् ॥ ३ ॥ नारदस्य वचः श्रुत्वा मुदा नारायणः स्वयम् ॥ उवाच परमीशस्य चरितं परमाद्भतम् ॥ ३ ॥ ॥ श्रीना| ॐ|रायण उवाच॥॥ एकदा बालकैः साधु बलेन सह माधवः ॥ जगाम श्रीमधुवनं यमुनातीरनीरजम् ॥६॥ विचेरुगोंसहश्च चिकीडुबलकास्तदा ॥ विश्रतास्तृपरीताश्च क्षुधा च परिपीडिताः ॥ ६ ॥ तमूचुगपशिशवः श्रीकृष्णं परया मुदा ! । क्षुदस्मान्वा ॐ |ङ्घते कृष्ण किं कुम ब्रूहि किंकरा । शिशूनां वचनं श्रुत्वा तानुवाच दयानिधिः ॥हितं तथ्यं च वचनं प्रसन्नवदनेक्षणः॥८॥ श्रीकृछ् ॐ|cण उवाच । ॥ बाला गच्छत विप्राणां यज्ञस्थानं सुखावहम् । अन्नं याचत ताञ्छीघ्र ब्राह्मणांश्च क्रतून्सुखान् ॥ ९॥ विप्रा आंगि झु |रसाः सर्वे स्वाश्रमे श्रीवनांतिके॥ यजं कुर्वति विप्राश्च श्रुतिस्मृतिविशारदाः ॥ १० ॥ निःस्पृहा वैष्णवाः सर्वे मां यजंति मुमुक्षवः॥४ छ|मायया मां न जानंति मायामानुषरूपिणम् ॥ ११ ॥ न चेद्ददति युष्मभ्यमन्नं विप्राः क्रतून्मुखाः ॥ तत्कांता याचत क्षिप्रं दया |४ ऊचुकाः शिशून्प्रति । १२॥ श्रीकृष्णवचनं श्रुत्वा ययुर्बालकचुंगवाः । पुरतो ब्राह्मणानां च तस्थुरानम्रकंधराः ॥ १३ ॥ इत्यूचुर्वाङ छ|लकाः शीघ्रमन्त्रे दत्त द्विजोत्तमाः ॥ नशुश्रुवुर्दिजाः केचित्केच्छुिड़ा स्थिताः स्थिताः।॥ ते ययू रंधनागारं ब्राह्मण्यो यञ् पाचिकें काः॥ गत्वा बाला विप्रभार्याः प्रणेमुर्नतकंधराः ॥ १६॥ नत्वोचुर्वालकाः सर्वे विप्रभार्याः पतिव्रताः । अन्नं दत्त मातरोऽमाझे फुन्क्षुधार्तान्बालकानपि ॥ १६ ॥ बालानां वचनं श्रुत्वा दृष्ट्वा तांश्च मनोहरान् ॥ पप्रच्छुः सादरं साध्यः स्मेराननसरोरुहाः ॥१७॥ झु झ|॥ विप्रपन्य उचुःके यूयं प्रेषिताः केन कानि नामानि कोविदाः । दास्यामोनं बहुविधं व्यंजनैः सहितं वरम् ॥ १८ ॥ ४ ॥ ॥ ब्राह्मणीनां वचः श्रुत्वा ता उजुस्ते मुदान्विताः॥ स्निग्धा हसंतः स्फीताश्च सर्वे गोपालबालकाः॥।१९॥॥ वाला उचुः ॥ । प्रेषिता|४|॥ ५५ ॥ रामकृष्णाभ्यां वयं क्षुत्पीडिता भृशम् । दत्तान्नं मातरोऽस्मभ्यं क्षिप्रं यामस्तदंतिकम्॥ २०॥ इतो विदूरे भाण्डीरे वनाभ्यंतरमेव