पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झ|ततो ख़ुदावनं गत्वा निर्ममे रासमंडलम् ॥ १६३ ॥ सुंदरं मंडलाकारं मणिप्राकारसंयुतम् ॥ परितो योजनायामं मणिवेदिभिरनि |ङ्कतम् । १६४ ॥ मणिसारविकारैश्च मंडपैर्नवकोटिभि । । श्रृंगारादैश्च चित्राढयै रतितल्पसमन्वितेः ॥ १६९ ॥ नानाजातिप्रख्छ ॐनानां वायुना सुरभीकृतैः ॥ रत्नप्रदीपसंयुक्तैः सुवर्णकशोज्पलैः ॥ १६६ ॥ पुष्पोद्यानैः पुष्पितैश्च सरोभिश्च सुशोभितम् । ॐ ॐ|रासस्थलं विनिर्माय जगामान्यत्स्थलं पुरः॥ १६७ ॥ दृष्ट्वा धंदावनं रम्यं परितुष्टो बभूव ह । । ठंदावनाभ्यंतरे च स्थानेस्कोने |४ छ|सुनिर्जने ॥ १६८॥ कृत्वा परिमितं बुदया मनसालोच्य यत्नतः । विलक्षणानि रम्याणि तत्र त्रिंशदनानि च ॥ १६९४ ॐ|राधामाधवयोरेव क्रीडार्थं च विनिर्ममे । ततो मधुवनाभ्याशे निर्जनेतिमनोहरे ॥ १७० ॥ वटमूलसमीपे च सरसः पश्चिमे तटे छ| ॐ|चंपकोद्यनपूर्वायां केतकीवनमध्यतः ॥१७१॥ पुनस्तयोश्च क्रीडार्थं चकार रत्नमंडपम् ॥ चतुर्भिर्वेदिकाभिश्च परीतमतिसुंदरम् ॥ |छु| ॐ|॥१७२ ||सद्रत्नसाररचितै राजितं तूलिकाशतैः । अमूल्यरत्नरचितैर्नानाचित्रेण चित्रितैः॥१७३॥ कपादैर्नवभिर्युक्तं नवद्वारैर्मनोहरैः । ऊरत्नेंद्रचित्रकलशैः कृत्रिमैश्च त्रिकोटिभिः ॥ १७४ ॥ परितः परितो भित्यामूषं च परिशोभितम् । महामणींद्रविकृतैरारोहेर्नवभिवृद्धे छतम्॥१७५॥ सद्रत्नसाररचितकलशोज्ज्वलशेखरम् । पताकातोरणैर्युक्तं शोभितं श्वेतचामरैः॥१७६॥ सर्वतः पुरतो दीप्तममूल्यरत्न’ दर्पणेः ॥ धनुःप्रमाणशतकमूर्वमग्निशिखोपमम् ॥ १७७ ॥ शतहस्तप्रमाणं च प्रस्तारं वर्तुलाकृतिम् ॥ शोभितं रत्नतल्पैश्च तदभ्यंतर अमुत्तमूम् ॐ सुरभीकृतम् ॥१७८ । ॥ नवभृङ्गारयोग्यैश्च वह्निशुद्धांशुकैर्वस्त्रैर्मालाजालविचित्रितेः कामवर्दनकारिभिः ॥ ॥ १८० पारिजातप्रसूनानां ॥ मालतीचंपकानां माल्योपधानसंयुतैः च पुष्पराजिभिरन्वितम् ॥१७९॥चन्दनागुरुकस्तूरीकुंकुमैः ॥ सकर्णीरथ तांबूलैः |ऊ | |छ|सद्रत्नपात्रसंस्थितेः। १८१॥, वनुसारेण खचितैर्मुक्ताजलविलंविभिः ॥ रत्नसारघटाकीर्णं रत्नपीठेः सुसंयुतम् ॥ १८२ ॥|ऊ। ॐ रत्नसिंहासनैर्युक्तं रत्नचित्रेण चित्रितैः । क्षारितेचंद्रकांतेश्च सुसिक्तं जलबिन्दुभिः ॥१८३॥ शीतवासिततोयेन संयूक्तं भोग्नवस्तुभिः ॥झ्। कुकृत्वा रतिगृहं रम्यं नगरं च पुनर्ययौ ॥ १८७ ॥ यानि येषां मंदिराणि तन्नामानि लिलेख सः । मुदा युक्तो विश्वकर्मा शिष्यैर्यक्ष |