पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| अ.वै. क.|झ|नवनवम् ॥ १४२ ॥ सदा सकामा सा प्रौढा स च कामसमो युवा । तयोः कन्या च कालेन राधिका सा बभूव ह॥ देवात्सुदाम झ|सं• ४ पृ. ५२ ४ शापेन श्रीकृष्णस्याज्ञया पुरा ने १९३ ॥ अयोनिसंभवा सा च कृष्णप्राणाधिका सती ॥ यस्या दर्शनमात्रेण तौ विमुक्तौ बभूवतुः॥ॐ अ० १७ " र "|| १६e ॥ इतिहासश्च कथितः प्रकृतं शृणु सांप्रतम् ॥ पापेंधनानां दाहे च ज्वलदग्निशिखोपमः ॥ १४९ ॥ वृषभानाश्रमं गत्वा शिझे फुल्पिनां प्रवरो मुदा ॥ स्थानांतरं विश्वकर्मा जगाम स्वगणैः सह ॥ १४६ ॥ क्रोशमात्रं स्थलं चारु मनसालोच्य तत्त्ववित् ॥ छ|आश्रमं कर्तुमारेभे नंदस्य सुमहात्मनः ॥ ११७ ॥ । कृत्वानुमानं बुद्धया च सर्वतोपि विलक्षणम् ॥ परिखाभिर्गभीराभिश्चतुर्भिः छ|संयुतं वरम् ॥ १४८॥ दुर्लघ्याभिर्वैरिभिश्च खनिताभिश्च प्रस्तरैः । पुष्पोद्यानैः पुष्पिताभिः पारावारेषु पुष्पितैः ॥ १४९ ॥ चारु छुचंपकवृक्षैश्च पुष्पितैः सुमनोहरैः । परितो वासिताभिश्च सुगंधिवायुना मुने ॥ १६० ॥ आणैर्मुडालैः पनसैः खर्जुरैर्नारिकेलकैः॥ दाडिमैः श्रीफलैटुंगेर्जबरनगरंगकैः ॥ १५१ ॥ तुंगेराम्रातकैर्जवुसमूहैश्च फलान्वितैः । कदलीनां केतकीनां कदंबानां कदंबकैः ॥४॥ |॥ १५२॥ सर्वतः शोभिताभिश्च फलैस्तैः पुष्पितैरहो । क्रीडार्शभिर्निगूढाभिर्वाञ्छिताभिश्च सर्वदा ॥ १५३ ॥ परिखानां रहः” ॐ|स्थाने चकार मार्गमुत्तमम् । दुर्गम परवर्गाणां स्वानां च सुगमं सदा ॥ १६४ ॥ संकेतेन मणिस्तंभैश्छादितेः स्वल्पपाथसा । अस्तंभसीमाकृतमहो न संकीर्ण न विस्तृतम् ॥ १९९ ॥ परिखोपरिभागे च प्राकारं सुमनोहरम् ॥ धनुःशतप्रमाणं च चकारातिसञ्च G|मुच्छूितम् ॥ १९६ ॥ प्रस्तरस्य प्रमाणं च पंचविंशतिहस्तकम् ॥ सिंदूराकारमणिभिर्निर्मितं चातिसुंदरम् ॥ १९७ ॥ बाज़ेऊ |ऊ। द्वाभ्यां च संयुक्तमंतरे सप्तभिस्तथा ॥ दार्भिश्च सन्निरुदभिर्मणिसारकपाटकैः ॥ १९८॥ हरिन्मणीनां कलश्चित्रयुक्तैर्विराजितम् । ४॥ मणिसारविकारेश्च कपाटेश्च सुशोभितम् ॥ १९९ ॥ स्वर्णसारविनिर्माणकलशोज्ज्वलशेखरम् ॥ नदालयं विनिमय बभ्राम नगरंऑ । ५२ ॥ ॐपुनः ॥ १६० ॥ राजमार्गाश्च विविधान्स च चाश्चकार ह ॥ रक्तभानुविकारेश्च वेदीभिश्च मुपत्तनैः ॥ १६१ । पारावारे च परितोझ"प निबदांश्च मनोहरान् ॥ वाणिज्यार्हत्रैश्च वणिजां परितो मणिमंडपैः ॥ १६२ ॥ सर्वतो दक्षिणे वामे ज्वलद्भिश्च विराजितान् ।।