पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शतजन्मकृतं पुण्यं तासनिभ्युति पशज अत्रे यथा बाल्ये तथा शनि न था|चें कुलटा दुष्टमानसाः ॥ ८१ ॥ पतिव्रतानां कांते च सर्वकाले समा स्पृहा ।। सूते स्तनंधये मुंहो मातृणां चातिशोभिते ॥ ८३ ॥ पतिव्रहस्य साध्वी |नां कलां नार्हति षोडशीम् ॥ स्तनधे स्तनदानांतमिष्टान्ने भोजनावधि ॥ ८४ ॥ जेते चित्तं सतीनां च स्वप्ने ज्ञाने च संततम् ॥“ कुटु:खां बंधुविच्छेदेः पुत्राणां च ततोधिकः ॥८९ सुदारुणः स्वामिनश्च दुःखं नात्ः परं स्त्रियाः ॥ ऑविदग्धा यूथा दूग्धा ज्वलदंश विषादने॥ ८६ ॥ तथा विदग्धा दग्धा स्याद्दिग्धविरहानले ॥ नाने तृष्णा जले तृष्णा साध्वीनां स्वामिनं विना ॥ ८७॥ त्परो गुरुः ॥ न हि कांतात्परो धम न हि कांतात्परं धनम् ॥ ८९ ॥ न हि कांतात्पराः प्राणा न हि कांतात्परः स्रियाः॥ निमनं कृष्णपादाब्जे वैष्णवानां यथा मनः ॥ ९ ॥ यथैकपुत्रे मातुश्च यथा स्त्रीषु च कामिनाम् ॥ धनेषु कृपणानां च चिरकालार्जि तेषु च ॥ ९१ ॥ यथा.भयेषु भीतानां शास्त्रेषु विदुषां यथा ॥ स्तनादाने शिशूनां च शिल्पेषु शिल्पिनां यथा ॥ ९२ ॥ यथा जारे पुंश्चलीनां साध्वीनां च तथा प्रिये । तं विना जीवितुं ब्रह्मन्क्षणमेकं न च क्षमम् ॥ ९३ ॥ मरणं जीवनं तासां जीवनं मरण|डै। धिकम् । सद्भर्तृरहितानां च शोकेन हतचेतसाम् । अन्यशोकनिमग्नानां कालेन पानभोजनात् ॥ ९७ ॥ विपरीतः कांतशोकोI४ वदंते भक्षणादहो । कर्म च्छाया सतीनां च संगिनीनां सती वरा (?) ॥ ९६॥ इतरे भोगदेहांते साध्वी जन्मनिजन्मनि ॥ करोषि |” चेजगद्धातरिमं मुक्तं मया विना ॥ ९६ ॥ त्वां शस्वाहं त्वयि विभो पश्य दास्यामि स्त्रीवधम् । श्रुत्वा कलावतीकक्यमुवाच विस्मिञ् तो विधिः । हितं पीयूषसदृशं भयसंविग्नमानसः ॥ ९७ ॥ ॥ ब्रह्मोवाच ॥ ५ वत्से मुक्तिं न दास्यामि स्वामिनं च त्वया विना ।ङ्क छ| ९८॥ मुक्तं कर्तुं त्वया सार्द सांप्रतं नाहमीश्वरः ॥ मातर्मुक्तिर्विना भोगादुर्लभा सर्वसंमता ॥ ९९॥ निर्वाणतां समाप्नोति भोगी ॐ भोगवितृतने । कतिवर्षे स्वर्गभोगं कुरुष्व स्वामिना सह ॥ १ ॥ ततस्तु युवयोर्जन्म भविता भारते सति । यदा भविष्यति। or