पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. ३. छ. अक्रोडे कृत्वा च तं तूर्णं रुरोद भगवान्विभुः ॥ ब्रह्म कमंडलुजलेनासिच्य नृपविग्रहम् ॥ ६० ॥ जीवं संचारयामास ब्रह्मज्ञाने|| सं० ४ . न ब्रह्मवित् ॥ नृपेंद्रञ्चेतनां प्राप्य पुरो दृझा प्रजापतिम् ॥ ६१॥ प्रणनाम च तं दृष्ट्वा तं च कामसमप्रभम् ॥ तमुवाचेति संतुष्टो|। ३ ५० ॥ ॐ अ• १७ निर्वाणमीप्सितम् ॥ दयानिधे त्वं दयया वरं दातुं समुद्यतः ॥ ६३ प्रसन्नवदनः श्रीमान्स्मेराननसरोरुहः । कृत्वानुमानं मनसि शुष्ककंठोष्ठतालुका ॥ ६४ ॥ तमुवाच सती त्रस्ता वरं दातुं समुद्यतम् ४ ॥॥ कमलावत्युवाच ॥॥ यदि मुक्तिं नृपेंद्राय ददासि कमलोद्भव ॥ ६९॥ अतोवलाया हे ब्रह्मन्का गतिर्भविता वद ॥ विना कांतं चक्षु ॐ सर्वेषां च प्रियतरो न बंधुः स्वामिनः पूरः॥ सर्वधर्मात्परा ब्रह्मन्पतिसेवा सुदुर्लभा॥ ६८ ॥ |भवेत् ॥ व्रतं दानं तपः पूजा जपहोमादिकं च यत्॥६९॥ श्नानं च सर्वतीर्थेषु पृथिव्याश्च प्रक्षिणम् । दीक्षा च सर्वयज्ञेषु महादानानि ॐयानि च ॥ ७० पठनं सर्ववेदानां सर्वाणि च तपांसि च ॥ वेदज्ञानां ब्राह्मणानां भोजनं देवसेवनम् ॥७१॥ एतानि स्वामिसेवायाः कुलां नार्हति षोडशीम् । स्वामिसेवाविहीना या वदंति स्वामिने कटुम् ॥७२॥ पतंति कालसूत्रे च यावचंबूदिवाकरौ॥ सर्पप्रमाणाः |मयो दंशंति च दिवानिशम् ॥ ७३ ॥ संततं विपरीतं च कुर्वंति शब्दमुल्बणम् ॥ मूत्रश्लेष्मपुरीषाणां कुर्वति भक्षणं मुदा ॥७६॥ |मुखे तासां ददत्येवमुल्कां च यमकिंकराः ॥ भुक्त्वा भोगं च नरके कृमियोनिं प्रयांति ताः ॥ ७८॥ भजंति जन्मशतकं| .४ ७६ छ|श विदुषा योगिनां ज्ञानिनां तथा ॥ ७७॥ ५० ।। | |भावे च तत्सुतः ॥ विष्ववस्थासु नारीणां नताश्व त्रयः स्मृताः ॥ ८० ॥ याः स्वतंत्राश्च ता नष्टाः सर्वधर्मबहिष्कृताः॥ असऊङ्