पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङपरतो. कुर्यादती नित्यमष्टोत्तरशताहुतीः ॥ ९६ ॥ दद्याद्भक्त्या च कृष्णाय स्वाहेत्युच्चार्य यत्नतः ॥ रसालस्य कदल्याश्च ह्यमं वा पक्क मेव च ॥ ९६ ॥ नित्यमष्टोत्तरशताहुती दयाद्भक्त्या च कृष्णाय राधिकासहिताय च ॥ ९८ ॥ तिलेन् इवूनं कुर्यादाज्यमिश्रेण नारद ॥४ वायं च वादयेन्नित्यं कारयेद्धरिकीर्तनम् । ९९ ॥ एवं मासत्रयं कृत्वा प्रतिष्ठां तदनंतरम् । प्रतिष्ठादिवसे तत्र विधानं शृणु नारद छं। ।। १ ॥ कमळानां च नवतिसहस्राण्यक्षतानि च ॥ ब्राह्मणानां सहस्राणि नव विजेंद्र यत्नतः ॥ १०१ ॥ स्वादूनि मिष्टकानि च ॥ फलं विंशाधिकं सप्तशतं नवसहस्रकम् ॥ १०२ ॥ द्रव्यं नैवेयं सुमनोहरम् । संस्कृता |निं च संस्थाप्य होमं कुर्याद्विचक्षणः ॥ १०३ ॥ नवतिं च सहस्राणि हुत्वाज्येन तिलेन च ॥ सवत्रं च सभोज्यं च न्वितम् ॥ १०८ ॥ गंधपुष्पार्चितान्भक्त्या दद्यान्नवतिलकान् ॥ दद्यान्नवतिकुंभांश्च शीततोयप्रपूरितान् ॥ १०८॥ एवंविधं व्रतं कृत्वा दद्याद्विप्राय दक्षिणाम् । दक्षिणायाः परिमितं वेदेषु यन्निरूपितम् ॥ १०६ ॥ वृणैद्राणां सहस्र च स्वर्णश्रृंगसमन्वितम् इत्येवं कथितं विप्र कृतं ॥ १०७ ॥ विशिष्टसंततिकरं पतिसौभाग्यवर्द्धनम् । व्रतस्यास्य प्रभावेण सौभाग्यं शतज ऊ न्मनि ॥ १०८ ॥ सत्पुत्रजननी सा च भवेन्मिशतं ध्रुवम् ॥ कदापि न भवेत्तस्या भेदश्च पतिपुत्रयोः ॥ १०९॥ दासतुल्यो झ|भवेत्पुत्रो भर्ता च स्त्रवचकरः । अनुक्षणं भवेद्राधाकृष्णभक्तियुता सती ॥ ११० ॥ भवेतप्रभावेण प्राप्तज्ञानहॅरिस्टूतिः |” त्रतं च सामवेदोक्तं कृतं पूर्वमथावयोः ॥ १११ ॥ सर्वेषां च व्रतानां च श्रेष्ठं शृणु वदामि ते ॥ स्वायंभुवस्य च मनोः शतरू |पाभिधा सती ॥ ११२ ॥. तया कृतं प्रथमतः कृत्रागस्यं पुरोहितम् । तदा कृतं देवहूत्या चाकूत्या च कृतं तदा ॥ ११३ ॥ पुरोहितं पुलस्त्यं च कृत्वा श्रुत्युक्तया मुने ॥ चकार रोहिणी तनु क्रतुं कृत्षा पुरोहितम् ॥ ११४ ॥ रतिश्चकार तद्भक्त्या गौतमस्त पुरोहितः । अकारि तद्रतं भक्त्या तारया गुरुकांतया ॥ ११६ ॥ महासंभृतसंभारो वसिष्ठस्तत्पुरोहितः ॥ तहश्च गुरुपत्न्याध