पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व. वै. क.छ |मोक्षणं मोक्षकारकम् ॥७३॥ ॥ नारद उवाच ॥ ॥ धृतं सर्वं महाभाग त्वत्प्रसादाद्यदद्भुतम् ॥७३ अधुना श्रोतुमिच्छामि पार्वत्या|ऊ| सं० ४ ). कुकिं कृतं व्रतम् ॥ को वाराध्यो व्रतस्यास्य किं फलं नियमश्च कः ॥ ७५॥ कानि द्रव्याणि भगवन्व्रतोपयोगिकानि च॥ कृतिकालंऊ " ४६ ॥ |ऊ|व्रतं किं वा प्रतिष्ठायां निरूपणम् ॥ ७६ ॥ सुविचार्य वद विभो श्रोतुं कौतूहलं मम । - ॥ श्रीनारायण उवाच ॥ ॥ व्रतं त्रैमासिकं ॐ | अ०१६ |नाम पतिसौभाग्यवर्दनम् । ७७॥ आराध्यो भगवान्कृष्णो राधिकासहितो मुने ॥ विषुवे च समारंभः समाप्तिर्दक्षिणायने ॥ ७८॥|ङ्क ॐ|संयम्य पूर्वदिवसे धृवावश्यं हविष्यम् ॥ स्रात्वा वैशाखसंक्रांत्यां संक्ल्प्य जाह्नवीतटे ॥७९॥ घटे मणौशालग्रामे जले वा पूजयेद्तीङ ॐ|ध्यायेद्भक्त्या च राधेशं संपूज्य पंच देवताः॥ ८० ॥ ध्यानं च सामवेदोक्तं निबोध कथयामि ते ॥ नवीननीरदश्यामं पीतकौशेयसँ ८१ ॥ शरत्पार्वणचंद्रास्यमीषद्धस्यसमन्वितम् ॥ शरत्प्रफुल्लपद्माकं मंजुलांछनरंजितम् । ॥ ८२॥ मानसं गोपिकानां च/ ऊछ|वाससम् मोडयंतं ॥ मुहुर्मुहुः ॥ राधया दृश्यमानं च राधावक्षःस्थलस्थितम् । ८३ ॥ ब्रह्मानंतेशधर्मावैः स्तूयमानमहं भजे ॥ ध्यात्वा कृष्णं च । ऊध्यानेन तमावाह्य व्रती मुदा ॥ ८४ ॥ ध्यायेत्तदा राधिकां च ध्यानं मध्यंदिने रतम् ॥ राधां रासेश्वरीं रम्यां रासोछासरसोत्सुकाम् ॥| ४॥ अl॥ ८९ ॥ रासमंडलमध्यस्थ रासाधिष्ठातृदेवताम् । रासेश्वरोरस्थलस्थां रसिक्यं रसिकप्रियाम् ॥ ८६ ॥ रसिकप्रवरां रम्यां रमां चक्रु |रमणोत्सुकाम् ॥ शरद्वाजीवराजीनां प्रभामोचनलोचनाम् । ॥ ८७॥ वकऽभंगसंमुक्तां मंजीरेणैव रंजिताम् । शरत्पार्वणचंद्रास्यामी|४ ॐ|पदास्यमनोहराम् ॥ ८८ ॥ चारुचंपकवणभ चंदनेन विभूषिताम् ॥ कस्तूरीविंदुना सार्ध सिंदूरविंदुना युताम् ॥ ८९ ॥ चारुपत्राङ्क ऊ|वलीयुक्तां वह्निशुद्धांशुकोज्ज्वलाम् ॥ सद्रत्नकुंडलाभ्यां च सुकपोलस्थलोज्ज्वलाम् ॥ ९० ॥ रत्नेंद्रसारद्वारेण वक्षःस्थलविराजिता | म् । रत्नकंकणकेयूरैकिंकिणीरत्नरंजिताम् ॥ ९१ ॥ सद्रत्नसाररचितकणन्मंजीररंजिताम् ॥ ब्रह्मादिभिश्च सेव्येन श्रीकृष्णेनैव सेवि छताम् ॥ ९२॥ सर्वेशेन स्तूयमानां सर्वबीजां भजाम्यहम् ॥ इति ध्यात्वा च कृष्णेन सहितां तां च पूजयेत् ॥ ९३ ॥ भक्त्याङ॥ ४६ ॥ दत्त्वा प्रतिदिनमुपचारांश्च षोडश ॥ प्रत्येकं च पृथक्कृत्वा सर्वे दद्याद्वती मुदा ॥ ९४ ॥ सहस्रकमलं दिव्यं शतमष्टोत्तरं मुने ॥ होमं छु।