पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झ पद्मानि त्वमेव मत्प्रभुः प्रभो ।। ६२ ॥ यतो नो मानसं पूर्ण ततूपं दर्शयाच्युत ॥ द्विभुजं कमनीयं च किशोरं श्यामसुन्दरम् । |॥ ५३ ॥ विनोदमुरलीहस्तं पीतांबरधरं परम् । एकवी द्विनयनं चंदनागुरुचर्चितम् ॥ ६९ ॥ ईषदास्यप्रसन्नास्यं रत्नालंकारश्न |पितम् । कौस्तुभेन मणद्वेण वक्षःस्थलसमुज्वलम् ॥ ६६ ॥ मयूरपिच्छचूडं च मालतीमाल्यभूषितम् ॥ पारिजातप्रस्नानां मालां ॥ ९६ ॥ कोटिकन्दर्पलावण्यत लीलाधाममनोहरम् । गोपीसंधैर्दश्यमानं सस्मितैर्वक्रलोचनैः ॥ ६७ ॥ नवयौवन संपन्नं राधावक्षःस्थलस्थितम् । ब्रह्मादिभिः स्तूयमानं वंवं ध्येयमभीप्सितम् ॥ ६९८ ॥ स्चारमारामं पूर्णकामं भक्तानुग्रहकातरम् इत्युक्त्वा पुरतः ॥ ६९ ॥ श्रीकृष्णरूपश्रवणात्पुलकांकितविग्रहः । गन्धर्वाणां वचः श्रुत्वा शिवस्तानि त्युवाच ह ॥ ६० ॥ श्रीकृष्णरूपश्रवणात्साधुपूर्णविलोचनः ॥ मयेव यूयं विज्ञाता वैष्णवप्रवरा महीम् ॥ ६१ ॥ एतां कर्तुं च भ्रमथ चै। ना । अहं वांछां करोम्येव श्रीकृष्णभक्तीने ॥ ६२ ॥ समागमो हि साधूनां त्रिषु लोकेषु दुर्लभः । पार्वत्याश्च चै। सुराणां च सदा यूयं मम प्रियाः ॥ ६३ ॥ आत्मनश्चात्मभक्तेभ्यो वैष्णवाश्च प्रियाश्च नः । किन्तु मोघं च न भवेन्मया यत्स्वी कृतं पुरा ॥ ६८ ॥ तच्यतां महाभागाः पार्वतीव्रतकर्मणि । सरसधैव पद्मनि यैर्हतानि व्रतांतरे ॥ ६६ ॥ ते तूर्णमासुरीं योनिं|X गमिष्यति न संशयः । न हि श्रीकृष्णभक्तानामशुभं विद्यते क्वचित् ॥ ६६ ॥ संप्राप्य मानवों योनं गोलोकं यास्यथ ध्रुवम् । । यूये श्रीकृष्णरूपं च प्रत्यक्ष द्धुमुत्सुकाः ॥ ६७ ॥ाँ ध्रुवं द्रक्ष्यथ भो वत्सा वृन्दारण्ये च भारते । वृद्वा कृष्णं ततो मृत्थं संप्राप्य |३| ॥ ६८ ॥ दिव्यं स्यंदनमारुह्य गमिष्यथ हरेर्गुहम् । अधुना वांछनीयं च रूपं द्रष्टुमिहोत्सुकाः ॥६९॥ तत्सर्वं पश्य तेत्युक्त्वा दर्शयामास तच्छिवः ॥ रूपे दृष साश्रुनेत्राः प्रणम्य सर्वरूपिणम् ॥ ७ आजग्मुर्दानव योनिमिति ते दानवे क्षराः । वसुदेवः पुरा मुक्तः सहोत्रश्च बकासुरः ॥ ७१ ॥ सुदर्शनः प्रलंबोये स्वयं केशी सुपार्श्वकः ॥ हरस्य वरदानेन दृष्ड् रूप मनुत्तमम् ॥ ७२ ॥ मृत्थं संप्राप्य श्रीकृष्णाजग्मुस्ते कृष्णमंदिरम् ॥ इत्येवं कथितं विप्र हरेश्चरितमद्भुतम् ॥ बककेशिप्रलंबाना