पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

IS ज. वै. छ. ४|जागमिष्यति ॥ करिष्यसि रतिं नित्यं हरिणा सार्दभीप्सिताम् ॥ १६८ ॥ छायां विधाय स्वगृहे स्वयमागत्य मा रुद ॥ । कृत्वा क्रोडे ४ | सं• ४३ | छुच प्राणेशं मायेशं बालरूपिणम् ॥ १६९ ॥ त्यज शोकं गृहं गच्छ सुंदरीत्थं प्रबोधिता ॥ श्रुत्वैवं वचनं राधा कृत्वा क्रोडे च बालङ्क अ• १६ ॥ ४४ ॥|कम् ॥ १७० ॥ ददर्श पुष्पोद्यानं च वनं सद्रत्नमंडपम् ॥ तृणं छंदावनाद्धा जगाम नेदमंदिरम् ॥ १७१ ॥ सा मनोयायिनी|ऊ| देवी निमिषार्धेन नारद ॥ संसिक्तस्निग्धमधुररसना रक्तलोचना ।। १७२॥ यशोदाये शिशं दातुमुद्यता सेत्युवाच ह ॥ गृहीत्वेवं | छशिर् स्थूलं रुदंतं च क्षुधातुरम् ॥ १७३ ॥ गोष्ठे त्वत्स्वामिना दत्तं प्राप्नोमि यातनां पथि ॥ संसिक्तं वसनं वत्से मेघाच्छनतिदूसँ छ|दिन ॥ १७८ ॥ पिच्छिले कर्दमोद्भके यशोदा वोडुमक्षमा। गृहाण बालकं भद्रे स्तनं दत्त्वा प्रवोधय ॥ १७९ ॥ गृहं चिरं परि छु इत्यक्तं यामि तिष्ठ सुखं सति । इत्युक्का बालकं दत्त्वा जगाम स्वगृहं प्रति ॥ १७६ ॥ यशोदा बालकं नीत्वा सुखंव च स्तनं छे ददौ ॥ बहिर्नविष्टा सा राधा स्वगृहे गृहकर्मणि ॥ १७७ ॥ नित्यं नक्तं रतिं तत्र चकार हरिणा सह ॥ इत्येवं कथितं वत्स श्रीकृष्णसँ ऊंचारितं शुभम् ॥ मूखदं मोक्षदं पुण्यमपरं कथयामि ते ॥ १७८ ॥। इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारद । ॐसंवादे राधाकृष्णविवाहनवसंगमप्रस्तावोनाम पंचदशोध्यायः ॥ १९ ॥ श्रीनारायण उवाच ॥ माधवो बालकैः सार्दमेकूद । ४|इलिना सह ॥ झुका पीत्वा च क्रीडार्थं जगाम श्रीवनं मुने ॥ १ ॥ तत्र नानाविधां क्रीडां चकार मधुसूदनः । कृत्वा तां शिशुभिः|४। ऊसाईं चालयामास गोधनम् ॥ २ ॥ ययौ मधुवनं तस्माच्छीकृष्णो गोधनैः सह ॥ तत्र स्वादु जलं पीत्वा वने च स महाबलः। ४ ३ ॥ तत्रैकदैत्यो बलवाञ्छंतवणों भयंकरः । विकृताकारवदनो बकाकारश्च शैलवत् ॥६॥ दृष्ट्वा च गोकुलं गोष्ठे शिशुभिर्बल कुं ॐ|धावंतः शस्त्रपाणयः ॥ ६ ॥ शक्रश्चिक्षेप वनं च मुनेरस्थिविनिर्मितम् । न ममार बकस्तस्मात्पक्षमेकं ददाह च ॥ ७ नीहाराढ्दै |" ४४ " |ऊ|शशधरः शीतार्तस्तेन दानवः ॥यमदंडं सुर्यपुत्रस्तेन छैठो बभूव ह ॥८॥ वायव्यास्त्रं च वायुश्च तेन स्थानांतरं ययौ ।। वरुणभङ्क /