पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ|कंधरः ॥ जानामि त्वां गर्गमुखात्पद्माधिकप्रिय हरेः ॥ २६ ॥ जानामीमं महाविष्णोः परं निर्गुणमच्युतम् । तथापि मोहि छु छंतोहं च मानवो विष्णुमायया ॥ २६ ॥ गृहाण प्राणनाथं च गच्छ भद्रे यथासुखम् ॥ पश्चदास्यसि मत्पुत्रं कृत्वा पूर्णम |नोरथम् ॥ २७ ॥ इत्युक्त्वा १ प्रददौ तस्यै रुदंतं बालकं भिया ॥ जग्राह बालकं राधा जहास मधुरं सुखात् ॥ २८ ) ४ ॐउवाच नंदं सा यत्नान्न प्रकाश्यं रहस्यकम् । अहं दृष्टा वया नंद कतिजन्मफलोदयात् ॥ २९ ॥ प्राज्ञस्त्वं गर्गवचनात्सर्वसँ जानासि कारणम् ।। अकथ्यमुवयोर्भाष्यं चरितं गोकुले व्रज ॥ ३० ॥ वरं वृणु व्रजेश त्वं यत्ते मनसि वांछितम् ॥ ददामिच्छु छलीलया तुभ्यं देवानामपि दुर्लभम् ॥ ३१ ॥ राधिकावचनं श्रुत्वा तामुवाच व्रजेश्वरः ॥ युवयोश्चरणे भक्तिं देहि नान्यत्र मे स्पृहाश्च ॐ|॥ ३२ ॥ युवयोः सन्निधे वासं दास्यसि यं सुदुर्लभम् ॥ आवाभ्यां देहि जगतामंबिके परमेश्वरि ॥ ३३ ॥ श्रुत्वा नंदस्य छु ऊ|वचनमुवाच परमेश्वरी। दास्यामि दास्यमतुलमिदानीं भक्तिरस्तु ते ॥ ३४ ॥ आवयोश्चरणांभोजे युवयोश्च दिवानिशम् ॥|ञ्च छ|प्रफुछहृदये शश्वत्स्मृतिरस्तु सुदुर्लभा ॥ ३६ ॥ माया युवां च प्रच्छन्नं न करिष्यति मद्ररात् ॥ गोलोके यास्यथते च्छं ४|विहाय मानवीं तनुम् ॥ ३६ ॥ एवमुक्त्व तु सानंदं कृत्वा कृष्णं स्ववक्षसि ॥ दूरं निनाय श्रीकृष्णं बाहुभ्यां च यथेच्छु। ४|प्सितम् ॥ ३७ ॥ कृत्वा वक्षसि तं कामाच्छलेपंश्लेषं चुबूब च । पुलकांकितसर्वागी सस्मार रासमंडलम् ।। ३८ ॥ एतङ् ॐ|स्मिन्नंतरे राधा मायासद्रत्नमंडपम् ॥ ददर्श रत्नकलशशतेन च समन्वितम् ॥ ३९॥ नानाविचित्रचित्राढ्यं चित्रकोननशोभि छतम् । सिंदूराकारमणिभिः स्तंभसंधेर्विराजितम् ॥ ४० ॥ दिनागुरुकस्तूरीकुङ्मद्रवयुक्तया ॥ संयुक्तं मालतीमालासमूहपुष्प । छ|शय्यया ॥ ४१ ॥ नानाभोगसमायुक्तं दिव्यदर्पणसंयुतम् ॥ मणींद्रसुक्तामाणिक्यमालाजालैर्विभूषितम् ॥ ४२ ॥ मणींद्रसाररचिठ्ठ घृतकपाटेन समन्वितम् ॥ भूषितं धूपितेर्वधैः पताकानिकरैर्वरैः॥ कुटुमाकारमणिभिः सप्तसोपानसंयुतम् ॥ १३ ॥ युक्तं पपर्छ ॐदसंयुक्तैः पुष्पोद्यानं च पुष्पितैः ॥ सा देवी मंडपं दृष्ट्स जगामाभ्यंतरं मुदा ॥ ४४ ॥ ददर्श तत्र तांबूलं कपॅरादिसमन्वितम् ॥|४