पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

] ब.वै. क.|४|च बालं कृत्वा स्ववक्षसि ॥ २॥ एतस्मिन्नंतरे कृष्णो मायामानुषविग्रहः ॥ चकार माययाऽकस्मान्मेघाच्छन्नं नभो मुने ॥ ३ ॥ङ|सं• ४ . झ|मेघवृतं नभो दृष्ट्वा श्यामलं काननांतरम्॥ झंझावातं महाशब्दं वजशब्दं च दारुणम् ॥8॥ वृष्टिधारामतिस्थूलां कंपमानांश्च पादपान् ॥“

  • ॥ ४० ॥ अ•१५

छाड्वं पतितस्कंघानंदो भयमवाप ह॥ कथं यास्यामि गोवत्सान्विहाय स्वाश्रमं बत ॥ गृहं यदि न यास्यामि भविता बालकस्यऽ आकिम् ॥ ६ ॥ एवं नंदे प्रवदति रुरोद श्रीहरिस्तदा ॥ पयोभिया हरिश्चैव पितुः कंठं दधार सः ॥७॥ एतस्मिन्नंतरे राधाजगाम कृष्ण|डु |सन्निधिम् ॥ गमूनं कुर्वती राजहंसखजनगंजनम्॥८॥ शरत्पार्वणचंद्रभामुष्टवन्मनोहरा ।। शरन्मध्याह्नपद्मानां शोभामोच्नलुङ |ऊ|चना ॥ ९॥ परितस्तारकापक्ष्मविचित्रकजलोज्ज्वला ॥ खगेंदुचंचुचारुश्रीशंसानाशकनासिका X १० ॥ तन्मध्यस्थलशोभाहंडू ॐ|स्थूलमुक्ताफलोज्ज्वला। कबरीवेषसंयुक्ता मालतीमाल्यवेष्टिता ॥ ११॥ श्रीष्ममध्याह्नमार्तडप्रभामुष्टककुंडला ॥ पक्वबिंबफलानां चङ्क ॐ|श्रीमुद्याधरयुग्मका ॥ १२॥ मुक्तापंक्तिप्रभातेकदंतपंक्तिसमुज्ज्वला ॥ ईषत्प्रफुल्लकुन्दानां सुप्रभानाशकस्मिता ॥ १३ ॥ कस्तूरीबिंदुझे |संयुक्तसिंदूरबिन्दुभूषितां । कपालं मट्टिकायुक्तं बिभ्रती श्रीयुतं सती ॥ १३॥ सुचारुवर्तुलाकारकपोलपुलकान्विता । मणिरत्नेंद्रसाझे ऊराणां हारोरःस्थलभूषिता ॥ १५॥ सुचारुश्रीफलयुगकठिनस्तनसंगता । पत्रावलीश्रियायुक्ता दीप्ता सद्रत्नतेजसा ॥ १६॥ सुचाङ रुवर्तुलाकारमुदरं सुमनोहरम् । विचित्रत्रिवलीयुक्तं निस्रनाभं च बिभ्रती ॥ १७॥ सद्रत्नसाररचितमेखलाजालभूषिता ॥४॥ झुकामास्रसारणैर्भागयोगींद्रचित्तमोहिनी ॥ १८॥ कठिनश्रोणियुगलं धरणीधरनिंदितम् । स्थलपद्मप्रभामुष्टचरणं दधती मुदा ॥|ञ्च छ|॥ १९ ॥ रत्नभूषणसंयुक्तं यावकद्रवसंयुतम् ॥ मणींद्रशोभासंमुटुसालक्तकपुनर्भवम् ॥ २० ॥ सद्रत्नसाररचितक्वणन्मंजीरङ् |रंजितम् ॥ रनकंकणकेयूरचारुशंखविभूषिता ॥ २१ ॥ रणांगुलीयनिकरबुद्धूिदकोज्यूला । चारुचंपकपुष्पाणां प्रभाझ ॐ मुटुकलेवरा ॥ २२ ॥ सहस्रदलसंयुक्तक्रीडाकमलमुज्ज्वलम्। ॥ श्रीमुखश्रीदर्शनार्थं बिभ्रती रत्नदर्पणम् ॥ २३ ॥ दृढ्छ। ॥ ४० ॥ ॐ तां निर्जने नंदो विस्मयं परमं ययौ ॥ चंद्रकोटिप्रभामुणं भासयंतीं दिशो दश ॥ २४ ॥ ननाम तां साश्रुनेत्रो भक्तिनम्रात्मज्ञ