पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|नखदंतक्षतांगीं च पुलचितविग्रहाम् ॥ ३६ ॥ पश्येत प्राणनाथं च पश्यंतं सस्मितं मुदा ॥ वक्रभ्रूभंगसंयुक्तां कामुकीं च ददर्श ताम् छु। |॥ ३७॥ रत्नकुंडलयुग्मेन गंडस्थलविराजिताम् । विचित्ररत्नमाल्यैश्च पुष्पमाल्यैश्च भूषिताम् ॥३८॥ किंकिणीजालसंयुक्तां सिंदूर छ। ओबिंदुसंयुताम् । तया युक्तं पुलकितं नोत्तिष्ठंतं स्मरान्वितम् ॥ ३९ ॥ वृक्षत्वं याहि पापिष्ठेत्युवाच मुनिपुंगवः। शशाप रंभां कामार्ता| छै। मानुषी त्वं भवेति च ॥e• ॥ जन्मेजयस्य सुभगा भविता कामिनीति च ॥ वमेव गोकुलं गच्छ वृक्षरूपी भवेति च ॥६३श्रीकृष्ण इंस्पर्शमात्रेण कुवेरतनयः श्रीमान्स पुनरायास्यसि जगाम निजालयम् गृहम् । रंभे त्वमिंद्रसंयोगात्पुनरायास्यसि ॥ ९३॥ इत्येवं कथितं विप्र रंभाख्यानं ध्रुवम् ॥ १२ वदामि ॥ इत्येवमुक्त्वा ते ॥ सुचंद्रस्य स मुनिर्जगाम गृहे रंभा निजमंदिरम् ललाभ जन्मङ् ॥झे| आभारते ॥ ७ ॥ कन्या लक्ष्मीस्वरूपा च बभूव सुंदरी वरा । तां च सालंकृतां कृत्वा सुचंद्र नृपतीश्वरः ॥४६॥ नानाकौतुकसंछु युक्तां ददौ जन्मेजयाय च ॥ जन्मेजयस्य सुभगा बभूव महिषी वरा ॥ ८६ ॥ स्थानेस्थाने निर्जने च राजा रेमे तया सह ॥ एकदाङ्क आनृपतिश्रेष्ठद्यश्वमेधेन दीक्षितः ॥ ४७ ॥ अश्वसंगोपनं कृत्वा तस्थौशक्रभू मंदिरे॥ यज्ञाश्ठं रुचिरं मत्वा कौतुकेन च सुंदरी ॥३८॥|| शूद्रष्टुं जगाम सा साध्वी चाश्वमेकाकिनी मुदा ॥ शक्रोऽश्वनिकटे भूत्वा धर्षयामास तां सतीम् ॥ ९९॥ तया निवार्यमाणश्च रेमेजु ॐ तत्र तया सह ॥ मुच्छमवाप शक्रश्च बुबुधे न दिवानिशम् ॥ ९० ॥ सा च संभोगमात्रेण देहं तत्याज योगतः ॥ नृपस्य लजयाङ्क झ||॥भीत्या ६२॥ शक्रः रंभा स्वर्गं च मानवं जगाम् देहं ह ॥ त्यक्त्वा ९६ ॥ स्वर्ग राजा जगाम श्रुत्वा ह मृतां ॥ इयेवं दृष्ट्वा विललाप कथितं सर्वं भृशं वृक्षजैनविभंजनम् मुहुः । यनं समाप्य ॥ विप्रेभ्यो ९३ ॥ नलकूबरमोक्षश्च ददौ पूर्णा च दक्षिणाम् रंभायाश्चञ्च ॥|। ॐ|महामुने ॥ पुण्यदं कृष्णचरितं.जन्ममृत्युजरापहम् ॥ इत्येवं कथितं सर्वमपरं कथयामि ते ॥ ९८ ॥ इति श्रीब्रह्मवैवर्ते महापुराणेश्च इ|श्रीकृष्णजन्मखंडे नारायणनारदसंवादे वृक्षार्जुनभंजनोनाम चतुर्दशोऽध्यायः ॥१e ॥ श्रीनारायण उवाच ॥ ॥ एकदा कृष्णसहि| |तो नंदो श्रृंदावनं ययौ ॥ तत्रोपवनभांडीरे चारयामास गोधनम् ॥ १३॥ सरः सुस्वादुतोयं च पाययामास तत्पपौ ॥ उवास वृक्षमूले |झ|