पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ|आनंदाश्रुनिमग्ना सा रुरोद च मुहुर्मुहुः ॥ २४२ ॥ गर्गस्तावाशिषं दत्त्वा जगाम स्वालयं मुदा ॥ स्वगृहे तस्थतुस्तौ च कुबेरभव छै नोपमे ॥ २४३ ॥ ॥ श्रीनारायण उवाच ॥ ॥ यत्र कल्पे कथा चेयं तत्र त्वमुपवर्हणः ॥ पंचाशत्कामिनीनां पतिगंधर्वपुंगवः ॐ। च ॐ|॥ २७४ ॥ तासां प्राणाधिकस्त्वं च श्रृंगारनिपुणो युवा । ततोऽभूद्रह्मणः शापादासीपुत्रो द्विजस्य च ॥ २७९ ॥ ततोऽधुना ब्रह्मज्ञ कुपुत्रो वैष्णवोच्छिष्टभोजनात् ॥ सर्वदर्शी च सर्वज्ञः स्मारको हरिसेवया ॥ २८६ ॥ कथितं कृष्णचरितं नामान्नप्राशनादिकम्॥डू ॐ|जन्ममृत्युजरातिनमपरं कथयामि ते ॥२४७इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे कृष्णान्नप्राशन छै। ॐ|वर्णननामकरणप्रस्तावोनाम त्रयोदशोऽध्यायः ॥ १३ ॥ १ ॥ ॥ श्रीनारायण उवाच । एकदानंदपत्नी च स्नानार्थं यमुनां|छु। छ|ययौ ॥ गव्यपूर्ण गृहे दृश्वा जहास मधुसूदनः ।। १ । दधिदुग्धाज्यतनं च नवनीतं मनोरमम् ॥ गृहस्थितं च यकिचिचखाद डू कुम्धुसूदनः ॥२॥ मधु हेयंगवीनं यत्स्वस्तिकं शकटस्थितम्॥ भुक्त्वा पीत्वांशुकवनसंस्कारं कर्तुमुद्यतम् ॥३ ॥ ददर्श बालकं सैं| ||गोपी यूयं वदत स्नात्वाऽऽगत्य सत्यं च कृतं केन मंदिरम् सुदारुणम् ॥ गळ्यशून्यं ।९॥ भग्नभांडं यशोदावचनं मध्घादिरिक्तभाजनम् श्रुत्वा सर्वमूचुश्च बालकाः ॥ ६ ॥ ॥ दृष्ट्वा चखाद पप्रच्छ सत्यं बालांश्च बालस्ते अहो नास्मभ्यं कर्मेदमद्भुतम् दत्तमेव |छुउ । छुच ॥ ६ ॥ बालानां वचनं श्रुत्वा चुकोप नन्दगेहिनी ॥ वेत्रं हीत्वा दुद्राव रक्तपंकजलोचना ॥ ७ ॥ पलायमानं गोविंदं ग्रहीतुङ ॐ|न शशाक ह । ध्यानासाध्यं शिवादीनां दुरापमपि योगिनाम् ॥ ८ ॥ यशोदा भ्रमणं कृत्वा विश्रता घर्मसंयुता ॥ तस्य कोपपरी छु। छुतात्मा शुष्ककण्ठौष्ठतालुका ॥ ९ विश्रांतां मातरं दृङ् कृपालुः पुरुषोत्तमः ॥ संतस्थौ पुरतो मातुः सस्मितो जगदीश्वरः ॥डू क्षु॥१०कॅरे धृत्वा च तं देवी समानीय स्वमालयम् ॥ बद्धा वस्त्रेण वृक्षे च तताई मधुसूदनम् ॥१३। बद्धा कृष्णं यशोदा सा जगाम छु छ|स्वालयं प्रति ॥ हरिस्तस्थौ वृक्षमूले जगतां पतिरीश्वरः ॥ १२॥ श्रीकृष्णस्पर्शमात्रेण सहसा तत्र नारद ॥ पपात वृक्षः शैलाभश्च शदं कृत्वा भयानकम् ॥ १३ ॥ सुवेषः पुरुषो दिव्यो वृक्षादाविर्बभूव ह ।। दिव्यस्यंदनमारुह्य जगाम स्वालये पुरः ॥ १६ ॥ प्रणम्यर्थे