पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व.वै. क. |ङ विंरहो नराणां सिन्धुफेनवत् । २२॥ गर्गस्य वचनं श्रुत्वा रुरोद नन्द एव च ॥ सद्विच्छेदो हि साधूनां मरणादतिरिच्यते ॥२२१॥ /छ|सं• ४ . झ|सर्वशिष्यैः परिवृतं मुनींदं गन्तुमुद्यतम् । सर्वे नंदादयो गोपा रुदन्तो गोपिकास्तदा ॥ २२२ ॥ प्रणेमुः परमप्रीत्या चक्रुस्तं ३८ ॥ अ० १३ "}"||विनयं मुने ॥दत्वाSSशिषं मुनिश्रेष्टो जग्राम मथुर् मुद्॥ २२३ ॥ऋषयो मुनयश्चैव बंधुवर्गाश्च वञ्चूः । सर्वे जग्मुर्धनेः पूर्णाङ |४|स्वालयं इष्टमानसाः ॥ २२६ ॥ प्रजग्मुर्वेदिनः सर्वे परिपूर्णमनोरथाः । मिष्टद्रव्यांशुकोत्कृष्टतुरगस्वर्णभूषणेः ॥ २२६ ॥ आकंठसँ झ|पूर्ण भुक्त्या च भिक्षुका गंतुमक्षमः ॥ स्वर्णवस्रभरोद्भकूपारिश्रांता मुदान्विताः॥ २२६ ॥ सुमंदगामिनः केचित्केचिद्मौ च शेरते ॥|चें ४केचिद्वर्मनि तिष्ठन्तश्चोत्तिष्ठन्तश्च केचन ॥ २२७ ॥ केचिदृषुः प्रमुदिता हसंतस्तत्र केचन । कपर्दकानां वस्तूनां शेषांश्चोर्वरितान्वङ्क छहून् ॥ २२८ ॥ केचित्तानाददुः स्थित्वा दर्शयंतश्च केचन । केचित्र्यं प्रकुर्वतो गायंतस्तत्र केचन ॥ २२९ ॥ केचिदहुविधा गाथाः श्रु अकथयंतः पुरातनाः ॥ मरुत्तश्वेतसगरमांधातृणां च भूभृताम् ॥ २३० ॥ उत्तानपादनडुपनलादीनां च याः कथाः॥ श्रीरामस्याश्श्वश्च कुमेधस्य रंतिदेवस्य कर्मणाम् ॥ २३१ ॥ येषयेषां नृपाणां च श्रुता वृद्धसुखाकथाः । कथयंतश्च ताः केचिच्छुतवंतश्च केचन ॥२३२॥४ ||स्थायंस्थायं गताः केचित्स्वार्पस्वापं च् केचन । एवं सर्वे प्रमुदिताः प्रजग्मुः स्वालयं मुदा ॥ २३३॥ हृञ्च नंदो यशोदा च बालं छ। |कृत्वा च वक्षसि ॥ तस्थौ स्वमंदिरे रम्ये कुबेरभवनोपमे। २३४ ॥ एवं प्रवर्दितौ बालौ शुचंद्रकलोपमौ ॥ गवां पुच्छं च भितं च छ|धृत्वा चोत्तस्थतुर्मुदा ॥२३८॥ शब्दाईं वा तदर्द वा क्षमौ वक्तुं दिनेदिने । पित्रोर्हर्ष च वदंती गच्छंत प्रांगणे मुने ॥२३६वालो|चें ॐद्विपादं पादं वा गंतुं शक्तो बभूव ह ॥ गंतुं शक्तो हि जानुभ्यां प्रगणे वा गृहे हरिः॥ २३७ ॥ वर्षाधिको हि वयसा कृष्णात्संकर्षणच्छु: झस्वयम्। ततो मुदं वदंयंत वर्दितो च दिनेदिने ॥ २३८ ॥ जंतौ गोकुले बाल प्रहर्गम्ने क्षमौ । उक्तवंतौ स्फुटं वाक्यं मायाळू , ॥ ३८ ॥ बालकविग्रहो ॥ २३९ ॥ गगं जगाम मथुरां वसुदेवाश्रमं मुने ॥ स तं ननाम पप्रच्छ पुत्रयोः कुशलं तयोः ॥ २४० ॥ मुनिस्तं छु। अकथयामास कुशलं सुमहोत्सवम् । आनंदाश्रुनिमग्नश्च श्रुतमात्राद्भूव ह ॥ २७१ ॥ देवकी परमप्रीत्या पप्रच्छ च पुनःपुनः ॥डू