पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व. .क. छ|उवास पादौ प्रक्षाल्य स्वर्णपीठे मनोहरे ॥ गर्गस्य च मुनींद्राणं गृहीत्वाज्ञां व्रजेश्वरः ॥ १८० ॥ संस्मृत्य विष्णुमाचांतः स्वस्ति| | • ५३ वाचनपूर्वकम् ॥ कृत्वा कर्म च वेदोक्तं भोजयामास बालकमु ॥ १८१ ॥ गर्गवाक्यानुसारेण बालकस्य मुदान्वितः ॥ ॥ ३७ ॥ ५ अ• १३ |कृष्णेति मंगलं नाम ररक्ष च शुभे क्षणे ॥ १८२ ॥ संवृतं भोजयित्वा च कृत्वा नाम जगत्पतेः ॥ वाद्यानि |ऊ|वादयामास कारयामास मंगलम् ॥ १८३ ॥ नानाविधानि स्वर्णानि धनानि विविधानि च ॥ भक्ष्यद्रव्याणि वासांसि |ऊ|ब्राह्मणेभ्यो ददौ मुदा ॥ १८१ ॥ बंदिभ्यो भिक्षुकेभ्यश्च मुवणं विपुलं ददौ ॥ भाराक्रांताश्च ते सर्वे न शक्ता गन्तुमेव च॥४ । झ|॥ १८९॥ ब्राह्मणान्बन्धुवर्गाश्च भिक्षुकांश्च विशेषतः ॥ मिष्टान्नं भोजयामास परिपूर्ण मनोहरम् ॥ १८६ ॥ दीयतां दीयतां| |चैव खाद्यतां खाद्यतामिति । बभूव शब्दोऽत्युचैश्च सततं नन्दगोकुले ॥ १८७ ॥ रत्नानि परिपूर्णानि वासांसि भूषणानि/ ४|च ॥ प्रवालानि सुवर्णानि मणिसाराणि यानि च ॥ १८८ ॥ चारूणि स्वर्णपात्राणि कृतानि विश्वकर्मणा । गत्वा गर्गीय विनयं कु। |ऊ|चकार व्रजपुंगवः ॥ १८९ ॥ शिष्येभ्यः स्वर्णभाराणि प्रददौ विनयान्वितः॥ द्विजेभ्योऽप्यवशिष्टेभ्यः परिपूर्णनि नारद ॥ १९० ॥छ| ॐ ॥ ॥ श्रीनारायण उवाच ॥ ॥ गृहीत्वा श्रीहरिं गणं जगाम निभृतं मुदा । तुष्टाव परया भक्त्या प्रणम्य च तमीश्वरम् ॥ १९१ ॥|ऊ| साश्रुनेत्रः सपुलको भक्तिनम्रात्मकन्धरः ॥ पुटांजलियुतो भूत्रोवाच कृष्णपदंबुजे ॥ १९२ ॥ गर्ग उवाच ॥ ॥ हे कृष्ण जगतां |ङ्क अनाथ भक्तानां भयभंजन । प्रसन्नो भव मामीश देहि दास्ये पदव्रजे॥१९३ ॥ त्वत्पित्रा मे धनं दत्तं तेन मे किं प्रयोजनम्॥ देहि में । |निश्चलां भक्तिं भक्तानामभयप्रद ॥ १९ ॥ अणिमादिकसिद्धिषु योगेषु मुक्तिषु प्रभो ॥ ज्ञानतत्वेऽमरत्वे वा किञ्चिन्नास्ति स्पृहाङ “मम ॥ १९९ ॥ इंद्रवे वा मनुत्वे वा स्वर्गलोकफले चिरम् ॥ नास्ति मे मनसो वांछा त्वत्पादसेवनं विना ॥ १९६ ॥ सालोक्ये|४ फुसार्थिसारूप्ये सामीप्यैकत्वमीप्सितम् । नाहं गृह्वामि ते ब्रह्मस्त्वत्पादसेवनं विना ॥ १९७॥ गोलोके वापि पाताले वासे नास्ति छ|॥ ३७ ॥ झुमनोरथः । किन्तु ते चरणांभोजे सन्ततं स्मृतिरस्तु मे ॥ १९८ ॥ त्वन्मंत्रं शंकरान्प्राप्य कतिजन्मफलोदयात् ॥ सर्वज्ञोऽहं सर्वज्ञ |SS