पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. वै. छ. वा वशिष्ठो गर्ग एव वा ॥ जैगीषव्यो देवलो वा कृपिलो वा स्वयं विभुः ॥ १८॥ सनत्कुमारः सनकः सनंदो वा सनातनः॥ बोदुःसृ.... ॐपंचशिखो वा त्वमासुरिः सौभरिः किमु ॥१९॥ विश्वामित्रोऽथ वाल्मीको वामदेवोऽथ कश्यपः ॥ संवर्तः किमुतथ्यो वा किं कृचो वाङ२०६४ ॥ २३ ॥झ|बृहस्पतिः ॥२०॥ भृगुः शुकश्च च्यवनो नरनारायणोऽथवा॥ सक्थ्निः पराशरो व्यासः शुकदेवोऽथ जैमिनिः ॥२३। मार्कण्डेयो|४|अ• १३ |लोमशश्च कण्वः कात्यायनस्तथा ॥ आस्तीकोवा जरत्कारुर्जप्यभृगो विभांडकः ॥ २२ ॥ पौलस्त्यस्त्रमगस्त्यो वा शरद्वान्गिरि छु जुरेव च ॥ शमीकोरिष्टनेमिश्च मांडव्यः पैल एव च ॥ २३ ॥ पाणिनि कणादो वा शाकल्यः शाकटायनः। अष्टावक्रो भार् । ||रिघं सुमंतुर्वत्स एव वा ॥ २४ ॥ जाबालो याज्ञवल्क्यश्च वैशंपायन एव च ॥ यतिर्हसी पिप्पलादो मैत्रेयः करुपस्तथा|खें ओ| २६॥ उपमन्युगैरसुखोऽरुणिरौवोंऽथ कुक्षिवान् । भरद्वाजो वेदशिराः शंकुकर्णाऽथ शौनकः ॥ २६ ॥ एतेषां पुण्यश्लो|सैं ॐकानां भवान्वद ॥ प्रत्युत्तराद्वै नाहं चेत्तथापि वक्तुमर्हसि ॥ २७ ) किंकरः किंकरी वापि समर्था प्रष्टुमीश्वरम्। |चें को मे प्रभो ॐयो यस्य सेवानियतः स कं पृच्छति तं विना ॥ २८ ॥ धन्याहं कृतकृत्याहं सफलं जीवितं त्वत्पादाब्जरजःस्पर्शाङ्क |जन्मकोटयंहसां क्षयः॥ २९ ॥ त्वत्पादोदकसंस्पर्शात्सद्यः पूता वसुंधरा ॥ तवागमनमात्रेण ममाश्रमः ॥ ३० ॥४ तीर्थभूतो येये श्रुताः श्रुतौ ब्रह्मच्छतिसारा महाजनाः । तेषामेको मया दृष्टः पूर्वपुण्यफलोदयात् ॥ ३१ ॥ शिष्या वेदा मूर्तिमंतो भीष्म छु |मध्याह्नभास्कराः। गोकुलं मत्कुलं सद्यः पुनंति पादरेणुना ॥ ३२ ॥ आशिषं कर्तुमर्हति प्रसन्नमनसा शिशुम् । पूर्णस्वल्यञ्च छयनं सद्यो विप्राशीर्वचनं ध्रुवम् ॥ ३३ ॥ इत्येवमुक्त्वा नंदी भक्त्या तस्थौ मुनेः पुरः ॥ नरं प्रस्थापयामास नंदमानयितुं सती/ञ्च ॐ ३४ ॥ यशोदावचनं श्रुत्वा जहास मुनिपुंगवः ॥ जहसुः शिष्यसंघाश्च भासयंतो दिशो दश ॥ ३८ ॥ हितं तथ्यं नीतिञ्च युकं महत्पुण्यकरं परम् ॥ तामुवाच मुदा युक्त शुदिबुदिर्महामुनिः ॥ ३६॥ ॥ श्रीगर्ग उवाच । ॥ सुधामयं ते वचनं लौकिकं चे|| ३ , छु" ३३ छ| १ जीवनम् -३०पा० । २ खर्वम्-इ-पा० । ३ चरम्-३०पा० ॥ ४ प्रतिकरम्-३०पा० । ५९ समयेचितम्-३०पा° ।