पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्त्वा विषस्तनं कृष्णं पूतना राक्षसी मुने ॥ भक्त्या मातृगतिं प्राप कं भजाम विना हरिम् ॥ ४६ ॥ इत्येवं कथितं विप्र श्रीकृष्ण गुणकीर्तनम् । पदेपदे सुमधुरं प्रवरं कथयामि ते ॥ ३६ ॥ इति श्रीत्र म• श्रीकृ० ना० पूतनामोक्षोनाम दशमोऽध्यायः ॥१०॥ श्रीनारायण उवाच ॥॥ एकदा गोकुले साध्वी यशोदा नंदगेहिनी ॥ गृहकर्माणि संसक्ता कृत्वा बालं स्ववक्षसि ॥ १ ॥ वात्यारूपं तृणावर्तमागच्छेतं च गोकुलम् ।। श्रीहरिर्मनसा ज्ञात्वा भायुक्तो बभूव ह ॥२॥ भाराक्रांता यशोदा च तत्याज बालकं ऊतदा ॥ शयनं कारयित्वा च जगाम यमुनां मुने ॥ ३ ॥ एतस्मिन्नंतरे तत्र वात्यारूपधरोऽसुरः आदाय ते भ्रामयित्वा गत्वाङ पराशरशंग "इ समं वेशयामापीशतं भद्रे स्वरों का समाप प्रकाश वर्षात् पयोधरे शिर्ड्स " |श्रीकृष्णचरणस्पर्शाद्रलोकं स जगाम ह ॥ ७ ॥ वात्यारूपे गते गोपा गोप्यश्च भयविह्वलाः न दृङ् बालकं तत्र शयानं शयने |मुने !८ ॥ सर्वे निजघ्नुः स्वं वक्षःस्थलं शोकाकुला भयात् । केचिन्मृच्छमवापुश्च रुरुदुधापि केचन ॥ ९ ॥ अन्वेषणं प्रकुर्वतो ददृशुर्बालकं व्रजे ॥ धूलिधूसरसवगं पुष्पोद्यनांतरस्थितम् ॥ १ ॥ बाबूकदेशे सरसस्तीरे नीरसमन्विते ॥४ शुपश्यतं गगनं.शश्वद्वद्रुतं भयकातरम् ॥ ११॥ गृहीत्वा बालकं नंदः कृत्वा वक्षसि सत्वरम् ॥ दृशंदशं मुखं तस्य रुरोद च शुचाउँ |न्वितः ॥ १२॥ यशोदा रोहिणी शीघ्र दृझा बालं रुरोद च ॥ कृत्वा वक्षसि तद्वक्क्रे कुटुंब च मुहुर्मुहुः ॥ १३ मंगलं कारयामास] |ऊ|स्नापयामास बालकम् ॥ स्तनं ददौ यशोदा च प्रसन्नवदनेक्षणा ॥१८॥ ॥ नारद उवाच॥॥ कथं शशाप दुर्वासाः पांड्यदेशोद्भवं नृपम्॥ सुविचार्य वद ब्रह्मन्नितिहासं पुरातनम् ॥ १६ ॥ श्रीनारायण उवाच ॥ ॥ पांड्यदेशाधिपो राजा सहस्राक्षः प्रतापवान् । |त्रीसद्धं समादाय कामबाणप्रपीडितः ॥ १६ ॥ मनोहरे निर्जने च पर्वते गंधमादने । विजहार नदीतीरे पुष्पोद्याने