पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज.वै. क. ङ |सस्मिता साध्वी पायं जग्राह सादरम् ॥ २१ ॥ तामूचुगपिकाः सर्वाः का वमीश्वरि ांप्रतम्॥ वासस्ते कुचू छिं नाम किं वात्र झ| सं• ४ ५- • ३० ॥ झ्वाचिकचक्रेण |कर्म नो वद ॥ तत्वं २९ ॥ मंगलसूचकम् तासां च वचनं ॥ बभूव श्रुत्वा स्थविरे साप्युवाच काले मनोहरम् नेदृपुत्रोमहानिति । मथुरावासिनी ॥ २७॥ ध्रुवागतार्ह गोपी सांप्रतं ते दृष्टुमाशिषं विप्रक़ामिनी कर्तुमीप्सिताम् ॥ २६ ॥ श्रुतं ॥कृष |*-, * पुत्रमानय तं दृष्ट्वा यामि कृत्वा तमाशिषम् ॥ २८ ॥ ब्राह्मणीवचनं श्रुत्वा यशोदा हृष्टमानसा ॥ प्रणमय्य सुतं क्रोडे ददौ। ऊ कुत्राङ्गणयोषितः ॥ २९ ॥ कृत्वा क्रोडे तु ते साध्वी चुटुंब च पुनःपुनः ॥ स्तनं ददौ सुखासीना इरैि पुण्यवती सती । ॐ|। ३० ॥ अहोङतोऽयं बालस्ते सुन्दरो गोपसुन्दुरि ॥ गुणैर्नारायणसमो बालोयमित्युवाच ह ॥ ३१ ॥ कृष्णो विषस्तनं|छै। ॐपीत्वा जहास वक्षसि स्थितः । तस्याः प्राणैः सह पपौ विषीरं सुधामिव ॥ ३२ ॥ तत्याज बालकं साध्वी प्राणांस्त्यक्त्वा सँ |आँपपात ह। विकृताकारवदना चोत्तानवदना मुने ॥ ३३ ॥ स्थूलदेहं परित्यज्य सूक्ष्मदेहं विवेश सा । आरुरोह रथे शीर्षे रत्न कुसारविनिर्मितम् ॥ ३४ ॥ पार्षदप्रवरैर्दिव्यैर्वेष्टिते सुमनोहरैः॥ वेतचामरलक्षेण शोभितं लक्षपणेः ॥ ३४ ॥ वह्निशौचेन वls अ|सूक्ष्मेण भूषितं वरम् ॥ नानाचित्रविचित्रैश्च सद्रत्नकलशैर्युतम् ॥ ३६ ॥ सुंदरं शतचनं च ज्वलितं रत्नतेजसा ॥ पार्षदास्तकें रथे कृत्वा जग्मुगलोकमुत्तमम्। ३७ ॥ दृष्ट्वा तमद्भुतं लोका गोपिकाश्चातिविस्मिताः । कंसः श्रुत्वा च तत्सर्वं विस्मितश्चक्षु छबभूव ह ॥३८॥ यशोदा बालकं नीत्वा कोडे कृत्वा स्तनं ददृ ॥ मंगलं कारयामास विप्रद्वारा शिशोर्मुने ॥ ३९॥ ददाह हूँ मैं ॐ|तस्याश्च नंदः सानंदपूर्वकम् ॥ चंदनागुरुकस्तूरीसमं संप्राप्य सौरभम् ॥ १० ॥ ॥ नारद उवाच ॥ ॥ सा वा काराक्षसीरूपा. कॅथंचें ॐ|पुण्यवती सती ॥ केन पुण्येन तं दृष्ट्वा जगाम कृष्णमंदिरम् ॥ ४१ ।॥ श्रीनारायण उवाच ॥ ॥ बलियझे वानस्य दृशं रूपं” ४|मनोहरम् ॥ बलिकन्या रत्नमाला पुत्रस्नेहं चकार तम् ॥ ४२॥ मनसा मानसं चक्रे पुत्रस्य सदृशो मम ॥ पिवेद्यदि स्तनं कृष्ण|४| ॥ ३० ॥ | १ वेष्टितम्-ई० पा० । २ मुने-०पा०।।