पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ मायांशा कन्यकेयं च वासुदेवः स्वयं हरिः ॥ तब होता गोकुले च वदंते नंदमंदिरे॥ ३ ॥ देवक्याः सप्तमो गर्भा वदंते नंदमं । |दिरे ॥ देवक्याः सप्तमो गर्भा न सुस्रावामृतं सुतम् ॥९॥ स्थापयामास माया ओरोहिणीजठरे किल ॥ तत्र जातश्च शेषांशो बेलदेवो । ॐ महाबलः ॥ ६ ॥ गोकुले तौ च वर्धेते कालो ते नंदमंदिरे ॥ श्रुत्वेति वचनं राजा बभूवानम्रकंधरः ॥ ७॥ चिंतामवाप सहसा छ। तत्याजाहारमुन्मनाः । पूतनां च समानीय प्राणेभ्यः प्रेयसीं सतीम्॥८॥ उवाच भगिनीं राजा सभामध्ये च नीतिविव ॥ ॥ कंस ॐ||मायाशास्त्रविशारदा उवाच ॥। पूतने गोकुलं ॥ १० गच्छ ॥ मायामानुषरूपे कार्यार्थं नंदुमंदिरम् च विधाय ॥ ९ ब्रज ॥ विषाक्तं योगिनि च । तनं दुर्वाससो कृत्रं महामंत्रं शिशवं प्राप्य देहि सत्वैरम् सर्वत्रगामिनी । वं मनोयायिनी ॥ ११ ॥ सर्वरूपं वंसेकें विधातुं त्वं शक्तासि सुप्रतिष्टिते ॥ इत्युक्त्वा तां महाराजस्तस्थौ संसदि नारद ॥ १२ ॥ जगाम पूतना कंसं प्रणम्य कामचरिणी ॥| तप्तकांचनवर्णाभा नानालंकारभूषिता॥ १३ ॥ बिभ्रती कबरीभरं मालतीमाल्यसंयुतम् । कस्तूरीबिंदुना युक्तं सिंदूरं दधती मुदा ॥|ङ छु।। १e ॥ मंजीररशनाभ्यां च कलशब्दं प्रकुर्वती ॥ संप्राप्य गोष्टं दुर्दशं नंदोलयुमनोहरम् ॥ १९ ॥ परिखाभिर्गभीराभिर्देर्लघ्याभिछु श्च वेष्टितम् ॥ रचितं प्रस्तरैर्दिव्यैर्निर्मितं विश्वकर्मणा ॥ १६ ॥ इंद्रनीलैर्मरकतैः पद्मरागैश्च भूषितम् । सुवर्णकलशैर्दव्यैश्चित्रितै|छ। ॐशेखंरोचलैः ॥ १७ ॥ प्राकारैर्गगनस्पगैश्चतुद्रसमन्वितैः ॥ युक्तं लोहकपाटेश्च द्वारपालसमन्वितैः ॥ १८ ॥ वेष्टितं सुन्दरं रम्यं की। सुन्दरीगणवेष्टितम् । मुक्तामाणिक्यपरशैः पूर्णरत्नादिभिर्घनैः ॥ १९॥ स्त्रपत्रवटाकीर्णं गवां कोटिभिरन्वितम् ॥ भरणीयैः किं|४| कुकरैश्च गोपकैः समून्वितम् ॥२०॥ दासीनां च सहयैश्च कर्कमध्यगैः समन्वृितम् । प्रविवेशाश्रमं साधी सस्मितसुमनोहरा ॥झे। | २१ ॥ हृञ्च तां प्रविशंतीं च गेष्यो दृझानुमेनिरे ॥ (कं वा पद्मालया दुर्गा कृष् द्रष्टुं समागता ॥ २२ ॥ प्रगेस्रगपिका गोपाः |ङ पप्रच्छुः कुशलं च ताम् ॥ ददौ सिंहासनं पात्रं वासयामास तत्र वै ॥ २३ ॥ पप्रच्छ कुशी सा च गोपानां बालकस्य च ॥ उघसङ्क १ परमेः-३० पा०। २ गोप्यस्ता बटुमेनिर-३० पा० । N