पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्र.वै. क.ङ|मानसः ॥ ब्राह्मणान्भोजयामास कारयामास मंगलम् ॥ ६४ ॥ वायानि वादयामास बंदिभ्यभ ददौ धनम् ॥ ततो .नंदभइ सं• ४ पू. ॐ|सानंदं ब्राह्मणेभ्यो ददौ धनम् ॥ ६९ ॥ सद्रत्नानि प्रवालानि हीरकाणि च सादरम् ॥ तिलानां पर्वतान्सप्त सुवर्णशतकं|3| ॥ २९ : | छ। मुने ॥ ६६ ॥ रोप्ये धान्याचलं वस्त्रं गोसहस्त्रं मनोहरम् । दधि दुग्धं शर्करां च नवनीतं घृतं मधु ॥ ६७ ॥|ॐ अ० १० आमिष्टान्नं सल्लकौघं स्त्रादूनि मोदकानि च ॥ भूमिं च सर्वसस्यादयां वायुवेगांस्तुरंगमान् ॥ ६८ ॥ तांबूलानि च - ॐ|तैलान् िदत्वा दृष्टो बभूव ह। ॥ रक्षितुं सूतिकागारं योजयामास ब्राह्मणान् ॥ ६९ ॥ तत्र मंत्रज्ञमनुजान्स्थ|डू झ|विरान्गोपिकागणान् ॥ वेदांश्च पाठयामास हरेर्नामेकमंगलम् ॥ ७० ॥ भक्त या च ब्राह्मणद्वारा पूजयामास देवताः ॥ गोपाङ्ग |लिकाश्च वृद्धाश्च रत्नालंकारभूषिताः ॥ ७१ ॥ सस्मिताः शीघ्रगामिन्य आजग्मुनदमंदिरम् ॥ नानाविधाश्च गणका ज्योति:च्छे अशास्त्रविशारदाः॥ ७२॥ वाक्सिदः पुस्तककरा आजग्मुर्नदमंदिरम् । सस्मिता विप्रपत्न्यश्च वयस्याः स्थविरा वराः ॥ ७३ ॥|४ डुवालिका बालकयुत् आजग्मुर्नदमंदिरम्॥ तेभ्योपि प्रददौ रनं धनानि विविधानि च ॥ ७८ ॥ वखत्राणि रौप्याणि गोस्हस्राणिॐ ॐ|सादरम् ॥ नंदस्तेभ्यो नमस्कृत्य चकार विन्यं मुदा ॥ ७९॥ आशिषं युयुजुः सर्वे ददृशुर्बालकं पूरम् ॥ एवं संभृतसंभारो बभूवडू |ऊ|वुपुंगवः ॥७६॥ गणकैः कारयामास यद्भविष्यं शुभाशुभम् ॥ एवं ववर्ध बालश्च शुक्रुपकं यथा शशी ॥ ७७ ॥ नंदालये हली चैव । भुक्ते मातुः पयोधरम् । तदा च रोहिणी दृष्टा तत्र पुत्रोत्सवे मुदा ॥ ७८ ॥ तैलसिंदूरतांबूलं धनं ताभ्यो ददौ मुने ॥ दत्त्वाशिषश्चक्षु |शिरसि ताश्च ते स्वालयं ययुः ॥ ७९ ॥ यशोदारोहिणीनंदास्तस्थुर्गेहे मुदान्विताः ॥ ८० ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृङ चै|cणजन्मखंडे नारायणनारदसंवादे नंदपुत्रोत्सवोनाम नवमोऽध्यायः९ ॥ ॥ श्रीनारायण उवाच ॥ ॥ अथ कंसः सभामध्ये | |स्वर्णसिंहासनस्थितः ॥ शुश्राव वाचं गगने सूनृतामशरीरिणीम् । १ ॥ किं करोपि महामूढ चिंतां स्त्रश्रेयसः कुरु ॥ जातः कालो|४|॥ २९ ॥ धरण्यां ते तिष्टोपाये नराधिप ॥ २ ॥ नंदाय तनयं दत्त्वा वसुदेवस्तवांतकम् ॥ कन्यामादाय तुभ्यं च दत्त्वा संमायया स्थितः ॥३॥|छै। |