पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| । प्रभुः ॥ १ ॥ किञ्चकार हरिस्तत्र कतिवर्षस्थितिः प्रभोः ॥ बालक्रीडनकं तस्य वणय क्रमशा सुन ॥ २ ॥ पुरा कृता या भdश।। ॐ गोलोके राधया सह ॥ तत्कृतं केन विधिना प्रतिज्ञापालनं हरेः ॥३॥ कीदृग्वृन्दावनं नामू मण्डलं किंविधं वद ॥ रासक्रीडांचें ॐ जलकीड़ संव्यस्य वर्णय प्रभो ॥१ ॥ नन्दस्तपः क्ङिकार यूशोदा चाथ रोहिणी ॥ हरेः पूर्वं च हलिनः कुत्र जन्मू बभूव ह ॥४ ॐ ॥ ९५ ॥ पीयूपखंडमाख्यानमपूर्वं श्रीहरेः स्मृतम् । विशेषतः कविमुखान्नव्यं नूनं पदे पदे ॥ ६॥ स्वरासमण्डलक्रीडां वर्णय स्वयमेव | ॐ |च ॥ परोक्षवर्णनात्काव्यं प्रशस्तं नव्यवर्णनम् ॥७॥ श्रीकृष्णांशो भवान्साक्षाद्योगींद्राणां गुरोर्गुरुः । यो यस्यांशः सच जनस्तस्येव हैं। छु। मुखतः सुखी ॥ ८॥ द्यैव वर्णिता पादौ विलीन तु युवां हरेः साक्षाद्रलोकनाथांशस्त्वमेव तत्समो म्हान् ॥ ९ ॥ ॥ नारायण४ हैं| उवाच ॥॥ ब्रवेशशेषविघ्नेशाः कूर्मो धर्मोहमेव च॥ नरश्च कार्तिकेयश्च श्रीकृष्णांशा वयं नव ॥ १० ॥ अहो गोलोकनाथस्य महिमा । ॐकेन वण्र्यते । ये स्वयं नो विजानीमो न वेदाः किं विपश्चितः ॥ ११ ॥ स्करो वामनः कल्किङ्गदः कपिलमीनकौ । एते चांशाः|आँ कलाधान्ये संत्येव कतिधा मुने ॥ १२ ॥ कूम नृसिंहो रामश्च खेतीपविराविभुः । परिपूर्णतमः कृष्णो वैकुण्ठे गोकुले स्वयम् ॥|ङ्क | |॥ १३ ॥ वैकुण्ठे कमळाकांतो रूपभेदाच्चतुर्युजः । गोलोके गोकुले राधाकांतोयं द्विभुजः स्वयम् ॥ १४ ॥ अस्यैव तेजो नित्यं|कें। ॐ च चित्ते कुर्वंत् ियोगिनः॥ भक्ताः पादाम्बुजं तेजः कुतस्तेजस्घ्निं विना ॥ १९ ॥ शृणु विप्र वर्णयामि यशोदानन्दयोस्तपः ॥|चें । रोहिण्याश्च यतो हेतोर्ददृशुस्ते हरेर्मुखम् ॥ १६ ॥ वसूनां प्रवरो नन्दो नाम्ना द्रोणस्तपोधनः । तस्य पत्नी धरा साध्वी यशोदा साझे | तपस्विनी ॥१७रोहिणी सर्पमाता च कर्तुश्च सर्पकारिणी । एतेषां जन्मचरितं निबोध कथयामि ते ॥१८॥ एकदा च धराद्रोणोछ झ पर्वते गन्धमादने । पुण्यदे भारते वर्षे गौतमाश्रमसन्निधौ॥ १९ ॥ चक्रतुश्च तपस्तत्र वर्षाणामयुतं मुने ॥ श्रीकृष्णदर्शनार्थं च| ओ| |झ|निर्जने सुप्रभातटे ॥२०॥ न ददर्श हरिं द्रोणो धरा चैव तपस्विनी ॥ कृत्वाग्निकुंडं वैराग्याप्रवेष्टुं समुपस्थित ॥२१॥ तौ मर्तुकाम|४| १ कपिमुखे कार्यं नूनं पदेपदे-० पा०२ हृदय-३० पा ।