पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1. ३. = झ|तिथिभतं यदा भवेत् ॥ ६९ ॥ तृतीयेदिं मुनिश्रेष्ठ पारणं कुरुते बुधः ॥ षण्मुहूर्ते व्यतीते तु रात्रावेव महानिशा ॥ ७० ॥ लभते झ| सं० १. अब्रह्महत्यां च तत्र भुक्त्वा च नारद ॥ गोमांसविण्मूत्रसमं तांबूलं च फलं जलम् ॥ ७१ ॥ पुंसामभक्ष्यं शुदानामोदनस्य च का २७ ॥ अ० ९ " २७ ||कथा "त्रियामां रजनीं प्राहुस्त्यक्त्वाथं च चतुष्टयम् ॥ ७२ ॥ नाडीनां तदुभे सन्ध्ये विसायंतसंज्ञिते ॥ जन्माष्टम्यां च शुदयां कु° कृत्वा जागरणं व्रतम् ॥ ७३ ॥ शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥ जन्माष्टम्यां च शुद्धयामुपोष्य केवलं नरः ॥ ७४ ॥|४ छ|अश्वमेधफलं तस्य व्रतं जागरणं विना ॥ यद्वाल्ये यच्च कौमारं यौवने यच्च वार्धके ॥ ७८॥ सप्तजन्मकृतात्पापान्मुच्यते नात्रश्च अ|संशयः॥ श्रीकृष्णजन्मदिवसे यश्च भुक्ते नराधमः ॥ ७६ ॥ स भवेन्मातृगामी च ब्रह्महत्याशतं लभेत् ॥ कोटिजन्मार्जितं पुण्यं छु |तस्य नश्यति निश्चित ॥ अनर्हश्चाशुचिः शश्वदैवे पित्र्ये च कर्मणि । अन्ते वसेत्कालमूत्रे यदृचंद्रदिशूकरौ ॥ ७८ ॥४ ॥ ७७ आकृमिभिः शूलतुल्यैश्च तीक्ष्णदंष्ट्रश्च भक्षिनः । पापी ततः समुत्थाय भारते जन्म चेल्लभेत् ॥ ७९ ॥ षष्टिवर्षसहस्राणि विष्ठायां चङ्| अकृमिर्भवेव ॥ Jधकोटिसहस्राणि शतन्मानि सूकरः॥ ८० ॥ श्वापदः शतजन्मानि सृगालः सतू जन्म् च ॥ सप्तजन्मसु सर्प झु काकजय सप्तजन्मसु ॥ ८१ ॥ ततो भवेन्नरो मूको गलकुष्टी सदातुरः । ततो भवेत्पशुम्नश्च व्यालग्राही ततो भवेत् ॥ ८२ ॥ तदंते /। ॐच भवेदूर्धर्महीनंश्च भुकः । ततो भवेत्स रजकस्तैलकारस्ततो भवेत् ॥ ८३ ॥ ततो भवेद्देवलको ब्राह्मणश्च सदाशुचिः ॥ उपवाडू |ङ्सासमर्थश्चेदेकं विप्रं च भोजयेत् ॥ ८३ ॥ तावदनानि वा दद्याद्द्रुतं द्विगुणं भवेद॥ सहस्रसंमितां देवीं जपेद्वा प्राणसंयमान् ॥४ आ ८६॥ कुर्याद्वादशसंख्याकान्यथार्थं तद्वते नरः॥ इत्येवं कथितं वत्स श्रुतं यदर्मवतः व्रतोपवासपूजानां विधानमकृते च/४ छयत् ॥ ८६ ॥॥ इति श्रीब्रह्मवैवर्ते महापुराणे नारायणसंवादे श्रीकृष्णजन्मखण्डे कृष्णजन्माष्टमीव्रतपूजोपवासनिरूपणंनामा छ। ४|ष्टमोऽध्यायः ॥ ८॥ नारद उवाच ॥ ॥ संस्थाप्य गोकुले कृष्णं यशोदामंदिरे वसुः ॥ जगाम स्वगृहं नन्दः किञ्चकार महां झ|॥ २७ ॥

  • दण्डानाम्-इ° पा०।२ शतजन्मसुइ• पा° । ३ हीनो नरश्नक-६० पा । ४ सुतोत्सवम्-३०पा० ।।