पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झ|केरं च जंबीरं कूष्मांडं च सुवाससम् ॥ ११ ॥ आसनं वसनं पायं मधुपर्क तथैव च ॥ अर्यमाचमनीयं च नानीयं शयनं तथा |सैं| झ| ॥ १२ ॥ गंधं पुष्पं च नैवेद्ये तांबूलमनुलेपनम् । धूपदीपौ भूपणं वै चोपचारांश्च पोडश ।। १३ ॥ पादप्रक्षालनं कृत्वा धृत्वा छै|धौते च वाससी । आचम्य चासने स्थित्वा स्वस्तिवाचनपूर्वकम् ।। १४ ।। घटस्यारोपणं कृत्वा संपूज्य पंच देवताः ।। घटेॐ ॐ ह्यावाहनं कृत्वा श्रीकृष्णं परमेश्वरम् ॥ १९ ॥ वसुदेवं देवकीं च यशोदां नंदमेव च ॥ रोहिणीं बलदेवं च पष्ठीदेवीं|छु। ॐ वसुंधराम् ॥ १६ ॥ रोहिणीं ब्राह्मणं चैव अष्टमीं स्थानदेवताम् ।। अश्वत्थाम्ना सह बलिं हनुमंतं विभीषणम् ॥ १७ ॥“ छू|कृपं परशुरामं च वेदव्यासं मृकंडकम् ॥ सर्वस्यावाहनं कृत्वा ध्यानं कुर्याद्धरेस्तदा ॥ १८ ॥ पुष्पकं मस्तके न्यस्य पुनर्यायेद्विच्छं चक्षणः ॥ ध्यानं च सामवेदोक्तं शृणु वक्ष्यामि नारद ॥ १९ ॥ ब्रह्मणा कथितं पूर्वं कुमाराय महात्मने ।। २५ ॥ बालं नीलांबु छु जाभमतिशयरुचिरं स्मेरवांबुजं तं ब्रह्मशानंतधनैः कतिकतिदिवसैः स्तूयमानं परं यत् ॥ ध्यानासाध्यमृषीन्द्रेर्मुनिगणमनु |ङ|सिद्धसंघेरसाध्यं योगींद्राणामाचैत्यमतिशयमतुलं साक्षिरूपं भजेऽहम् ॥ २१ ॥ ध्यात्वा पुष्पं च दृत्वा च त्वं च निवेदयेत्।छं | एवं व्रती व्रतं कुर्याच्छुणु मंत्रक्रमं मुने ॥ २२॥ आसनं सर्वशोभाढ्यं सद्रत्नमणिनिर्मितम् । विचित्रं च विचित्रेण गृह्यतां शोभनं छे छै| हरे ॥ २३ ॥ वसनं वह्निशौचं च निर्मितं विश्वकर्मणा ॥ प्रतप्तस्वर्णखचितं चित्रितं गृह्यतां हरे ॥ २४ ॥ पादप्रक्षालनार्थं च स्वर्ण कें छुपात्रस्थितं जलम् । पवित्रं निर्मलं चूरु पायी च गृह्यतां हरे ॥ २६ ॥ मधुसर्पिर्दधिक्षीरं शर्करासंयुतं परम् ॥ स्वर्णपात्रस्थितं ऊँ |देयं स्नानार्थं गृह्यतां हरे ॥ २६ ॥ दूर्वाक्षतं शुकपुष्पं स्वर छतोयसमन्वितम् ॥ चंदनागुरुकस्तूरीसहितं हृतां इये ॥ २७ ॥ सुस्वादुद्धे |शै|आमलक्या दुवं चेव नानीयं गृह्यतां हरें ॥ २९॥ सद्रत्रमणिसारेण रचितां सुमनोहराम् ॥ छादितां सूक्ष्मवस्त्रेण शय्यां च गृह्यतांडू कु|स्वच्छतोयं च वासितं गंधवस्तुना । शुद्धमाचमनीयं च गृह्यतां परमेश्वर ॥ २८ ॥ गंधद्रव्यसमायुक्तं विष्णो तैलं सुवासितम् ॥४ १ मनोहरम्-३० पा० । । U