पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।। । त्र.वे. के.|१| नारद ! १४ ॥ गमें च वायुना पूर्ण निर्लिप्तो भगवानजित् ॥ हृत्पद्मकोशे देवक्या अधिष्ठानं चकार ह ॥ १५६ ॥ सा विधै|चै|सं. . सं• ४ १ २: ) ||भरगभां च मंदिराभ्यंतरे सती ॥ उवास जडरूपा च केशयुक्तो बभूव ह । ॥ ४६ ॥ उवास च क्षणं देवी शणमुत्थाय तिष्ठ|४| ° = २ ||ति । क्षणं व्रजति पादेकं क्षणं स्वपिति तत्र वे ॥ ६७ ॥ दूङ्गा च देवकीं शेषं वसुदेवो महामनाः । प्रसूतिसमयं ज्ञात्वा सस्मार|अ• ७ हरिमीश्वरम् ॥ ६८ ॥ रत्नप्रदीपसंयुक्ते मंदिरे सुमनोहरे ॥ स्थापयामास खङ्गं च लोहं तोयं हुताशनम् ॥ १९ ॥ मंत्री च नरं || |चेव बंधुपत्नीर्भयाकुलः । विद्वांसं ब्राह्मणं चैव त्रस्तो बेधैश्च सादरम् ॥ ६० ॥ एतस्मिन्नंतरे तस्या रात्रेदं प्रहरौ गतौ ॥ व्याप्तं च गगनं मेघेः क्षणद्युतिसमन्वितैः ॥ ६१ ॥ ववुश्च वायवष्टा ययुर्निद्रां च रक्षकाः । अचेष्टिताश्च शयने मृता इव विचेतनाः ॥६२॥ | एतस्मिन्नंतरे तत्र चाजग्मुत्रिदशेश्वराः । तुष्टुवुर्धर्मत्रलेशा गर्भस्थं परमेश्वरम् ॥ ५३ ॥ ॥ देवा ऊचुः ॥ ॥ जगद्योनिरयोनिस्त्रमनंती ||ऽव्यय एव च॥ ज्योतिःस्वरूपो ह्यनघः सगुणो निर्गुणो महान् ॥ ५४ ५ भक्तानुरोधात्साकारो निराकारो निरंकुशः । निQहो |निखिलाधारो निःशंको निरुपद्रवः ॥ ९६॥ निरुपाधिश्च निर्लिप्तो निरीहो निधनांतकः ॥ स्वात्मारामः पूर्णकामो निमिपी |नित्य एव च॥ ९६ ॥ स्वच्छामयः सर्वहेतुः सर्वः सर्वगुणाश्रयः ॥ सुखदो दुःखदो दुगों दुर्जनांतक एव च ।। १७ ' सुभगो दुर्भगो वाममी दुराराध्यो दुरत्ययः । वेदहेतुश्च वेदाश्च वेदांगो वेदविद्विभुः ॥ ६८ ॥ इत्येवमुक्त्वा देवाश्च प्रणेमुश्च मुहुर्मुहुः ॥ हर्षा श्रुलोचनाः सर्वे ववृषुः कुसुमानि च ॥ ६९ ॥ द्विचत्वारिंशनामानि प्रातरुत्थाय यः पठेत् ॥ दृढां भक्तिं हरेर्दास्यं लभते वांछित फलम् ॥ ६० ॥ इति श्रीत्रह्मवैवर्ते ब्रह्मादिकृतश्रीकृष्णस्तोत्रम् ॥ ॥ नारायण उवाच । इत्येवं स्तवनं कृत्वा देवास्ते स्वालयं ययुः ६१॥ धूञ्च जलवृष्टिश्च निश्रेष्ठा मधुपुरी। घोरांचकारनिव्डिा चूभूद् याम्नीि मुने ॥ ६२ ॥ मृते सप्तमुहूर्ते तु चाष्टमेछु समुपस्थिते ॥ वेदातिरिक्तदुर्जेये सर्वोत्कृष्टे शुभे क्षणे ॥ ६३ ॥ शुभग्रहे दृष्टियुक्तेप्यदृष्टे चाशुभग्रहे ॥ अर्धरात्रे समुत्पन्ने रोहिण्या | २२ ॥ | १-स्थयम्-३० पा०।२ निदोष-३० पा० । ।